SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ गटानागगमनमा (५) भगवई ३ सत्त उ.१ [३७] 5555hhhhhhhhh O S %S %% %%% %%%% 395555555555555555555555555555555555555555555555555Oral वि, नवरं अट्ठ केवलकप्पे०।२६. एवं लंतए वि, नवरं सातिरेगे अट्ठ केवलकप्पे०।२७. महासुक्के सोलस केवलकप्पे०।२८. सहस्सारे सातिरेगे सोलस०।२९. एवं पाणए वि, नवरं बत्तीसं केवल। ३०. एवं अच्चुए वि, नवरं सातिरेगे बत्तीसं केवलकप्पे जंबुद्दीवे दीवे । अन्नं तं चेव । सेवं भंते ! सेवं भंते ! त्ति तच्चे गोयमे वायुभूती समणं भगवं महावीरं वंदइ नमंसति जाव विहरति । [सु. ३१. भगवओ मोयानगरीओ जणवयविहारो] ३१. तए णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ, २ बहिया जणवयविहारं विहरइ। [सु. ३२-३३. ईसाणदेविंदस्स भगवतो वंदणत्थं रायगिहे आगमणं तओ पडिगमणं च] ३२. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था । वण्णओ। जाव परिसा पज्जुवासइ। ३३. तेणं कालेणं तेणं समएणं ईसाणे देविदे देवराया सूलपाणी वसभवाहणे उत्तरड्डलोगाहिवई अठ्ठावीसविमाणावाससयसहस्साहिवई अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव रायप्पसेणइज्जे जाव (राज० पत्र ४४-५४) दिव्वं देविड्ढि जाव जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। [सु. ३४. कूडागारसालादिद्वंतपुव्वयं ईसाणिददेविड्डीए ईसाणिंदसरीराणुप्पवेसपरूवणा] ३४. (१) 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति, २ एवं वदासी अहोणं भंते ! ईसाणे देविद देवराया महिड्डीए । ईसाणस्स णं भंते ! सा दिव्वा देविड्डी कहिं गता ? कहिं अणुपविट्ठा ? गोयमा ! सरीरं गता, सरीरं अणुपविट्ठा। (२) से केणतुणं भंते ! एवं वुच्चति सरीरं गता, सरीरं अणुपविट्ठा ? गोयमा ! से जहानामए कूडागारसाला सिया दुहओ लित्तो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागार० जाव (राज० पत्र ५६) कूडागारसालादिर्सेतो भाणियव्वो। [ सु. ३५-५२. ' ईसाणदेविंदस्स पुव्वभववुत्तंतो सु. ३५-३७. तामलिगाहावतिस्स धम्मजागरियाए पाणामापव्वज्जागहणअभिग्गहगहणसंकप्पो पव्वज्जाइगहणं च ३५. ईसाणेणं भंते ! देविदेणं देवरण्णा सा दिव्वा देविड्डी दिव्वा देवजुती दिव्वे देवाणुभागे किणा लद्धे ? किणा पत्ते? किणा अभिसमन्नागए ? के वा एस आसि पुव्वभवे ? किंणामए वा ? किंगोत्ते वा ? कतरंसि वा गामंसि वा नगरंसि वा जाव सन्निवेसंसि वा ? किं वा दच्चा ? किं वा भोच्चा ? किं वा किच्चा ? किं वा समायरित्ता ? कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म जंणं ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्डी जाव अभिसमन्नागया? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे तामलित्ती नाम नगरी होत्था । वण्णओ। तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था । अड्ढे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था । ३६. तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावतिस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था "अत्थि ता मे पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणे फलवितिविसेसे जेणाहं हिरण्णेणं वड्डामि, सुवण्णेणं वड्डामि, धणेणं वड्ढामि, धन्नेणं वड्ढामि, पुत्तेहिं वड्डामि, पसूहिं वड्डामि, विउलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संतसारसावतेज्जेणं अतीव २ अभिवड्डामि, तं किंणं अहं पुरा पोराणाणं सुचिण्णाणं जाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि ?, तंजाव ताव अहं हिरणेणं वड्डामि, जाव अतीव २, अभिवड्ढामि, जाव च णं मे मित्त-नाति-नियगसंबंधिपरियणो आढाति परियाणइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासइ तावता मे सेयं कल्लं पाउप्पभाताए रयणीए जाव जलते सयमेव दारुमयं पडिग्गहयं करेत्ता विउलं असण-पाण-खातिम-सातिम उवक्खडावेत्ता मित्त-नाति-नियग-संबंधिपरियणं आमंतेत्ता तं मित्त-नाइ-नियग - संबंधिपरियणं विउलेणं असण-पाण-खातिम-सातिमेणं वत्थ-गंध-मल्लाऽलंकारेण य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त-नाइ-नियग-संबंधि-परियणस्स पुरतो जेटुं पुत्तं कुटुंबे ठावेत्ता तं मित-नाति-णियग-संबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वइत्तए। पव्वइते वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि ‘कप्पड़ मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिब्भिय पगिब्भिय सूराभिमुहस्स आतावणभूमीति आयावेमाणस्स विहरित्तए, छट्ठस्स वि य णं पारणयंसि आयावणभूमीतो पच्चोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय rexo####5555555555555 श्री आगमगुणमंजूषा - २५२ 5555555555555 CSC5555555%%%%%%%%%%%%%%%%%%%%%%%%%
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy