SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (५) भगवई २ सतं उ१ [२३] चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । १८. (१) 'गोयमा !' इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी दच्छिसि णं गोयमा ! पुव्वसंगतियं । (२) कं भंते! ? खंदयं नामं । (३) से काहे वा ? किह वा केवच्चिरेण वा ? एवं खलु गोयमा ! तेणं कालेणं २ सावत्थी नामं नगरी होत्था । वण्णओ । तत्थ णं सावत्थीए नगरीए गद्दभालस्स अंतेवासी खंदए णामं कच्चायणसगोत्ते परिव्वायए परिवसइ, तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए । से य अदूराइते बहुसंपते अद्धाणपडिवन्ने अंतरापहे वट्टइ । अज्जेव णं दच्छिसि गोयमा ! । (४) 'भंते!' त्ति भगवं गोयमे समणं भगवं वंदइ नमंसइ, २ एवं वदासी पहू णं भंते! खंदए कच्चायणसगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए ? हंता, पभू । १९. जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमद्वं परिकहेइ तावं च से खंदए कच्चायणसगोत्ते तं देस हव्वमागते । [सु. २०-२२ खंदय - गोयमपण्डुत्तरे भगवओ महावीरस्स परिचओ, खंदयकयं महावीरस्स वंदणाइ] २०. (१) तए णं भगवं गोयमे खंदयं कच्चायणसगोत्तं अदूरआगयं जाणित्ता खिप्पामेव अब्भुट्टेति, खिप्पामेव पच्चुवगच्छइ, २ जेणेव खंदए कच्चायणसगोत्ते तेणेव उवागच्छइ, २ त्ता खंदयं कच्चायणसगोत्तं एवं वयासी 'हे खंदंया !, सागयं खंदया !, सुसागयं खंदया !, अणुरागयं खंदया !, सागयमणुरागयं खंदया !। से नूणं 'तुमं खंदया ! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए 'मागहा ! किं सअंते लोगे अणंते लोगे ? एवं तंचेव' जेणेव इहं तेणेव हव्वमागए । से नूणं खंदया ! अत्थे समत्थे ? हंता, अत्थि । (२) तए णं से खंदए कच्चायणसगोते भगवं गोयमं एवं वयासी से केस णं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अट्ठे मम ताव रहस्सकडे हव्वमक्खाए, जओ णं तुमं जाणसि ? । तए णं से भगवं गोयमे खंदयं कच्चायणसगोत्तं एवं वयासी एवं खलु खंदया ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पन्नणाणं- दंसणधरे अरहा जिणे केवली तीय-पच्चुप्पन्नमणागयवियाणए सव्वण्णू सव्वदरिसी जेणं ममं एस अट्ठे तव ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि खंदया ! । (३) तए णं से खंदए कच्चायणसगोत्ते भगवं गोयमं एवं वयासी गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो । अहासुहं देवाणुप्पिया ! मा पडिबंधं० । (४) तए णं से भगवं गोमे खंदणं कच्चायणसगोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए । २१. तेणं कालेणं २ समणे भगवं महावीरे वियडभोई याऽवि होत्या । तए समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं सिंगारं कल्लाणं सिवं धण्णं मंगल्लं सस्सिरीयं अणलंकियविभुसियं लक्खण वंजणगुणोववेयं सिरीए अतीव २ उवसोभेमाणं चिट्ठइ । २२. तए ण से खंदए कच्चायणसगोत्ते समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं जाव अतीव २ उसोभमाणं पास, २ त्ता हट्ठतुट्ठचित्तमाणंदिए, नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पज्जुवासइ । [सु. २३-२४. लोग - जीव - सिद्धि-सिद्धे पडुच्च सअंत -अणंतविसयाए खंदयपुच्छाए समाहाणं ] २३. ‘खंदया !' ति समणे भगवं महावीरे खंदयं कच्चाय० एवं वयासी से नूणं तुमं खंदया! सावत्थीए नयरीए पिंगलएणं णियंठेणं वेसालियसावएणं मक्खेवं पुच्छि 'मागहा ! किं सअंते लोए अणंते लोए ?' एवं तं चेव जाव जेणेव ममं अंतिए तेणेव हव्वमागए। से नूणं खंदया ! अयमट्ठे समट्ठे ? हंता, अत्थि । २४. (१) जे विय ते खंदया ! अयमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था किं सअंते लोए, अणंते लोए ? तस्स वि य णं अयमट्ठे एवं खलु मए खंदया ! चउव्विहे लोए पण्णत्ते, तं जहा दव्वओ खेत्तओ कालओ भावओ। दव्वओ णं एगे लोए सअंते । खेत्तओ णं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं प०, अत्थि पुण से अंते । कालओ णं लोए ण कयावि न आसी न कयावि न भवति न कयावि न भविस्सति, भुविं च भवति य भविस्सइ य, धुवे णियए सासते अक्खए अव्वए अवट्ठिए णिच्चे, णत्थि पुण से अंते । भावओ णं लोए अनंता वण्णपज्जवा गंध० रस० फासपज्जवा, अणंता संठाणपज्जवा, अणंता गरुयलहुयपज्नवा, अणंता अगरूयलहुयपज्जवा, नत्थि पुण से अंते । से तं खंदगा ! दव्वओ लोए सअंते, खेत्तओ लोए सअंते, कालतो लोए अणंते, भावओ लोए अणंते । (२) जे वि य ते खंदया ! जाव सअंते जीवे, अणंते जीवे ? तस्स वि यं णं अयमठ्ठे एवं खलु जाव दव्वओ Yeo श्री आगमगुणमंजूषा २३८ 66666666666666
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy