SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ HG55555555555555 (५) भगवई जनकर---रण ) 55555555sxx80sxesex 听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐国乐乐乐乐乐乐乐乐GC अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकाति, तत्थ णं जे ते समाउया विसमोववन्नगा तेणं तुल्लद्वितीया वेमायविसेसाहियं कम्म पकरेंति, तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसेसाहिंयं कम्मं पकरेति, तत्थ णं जे ते विसमाउया विसोववन्नगा ते णं वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेति । सेतेणढेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेंति । सेवं भंते ! सेवं भंते ! ति जाव विहरइ। ।। ३४-१.१ ★★★|| पढमे एगिंदियसेढिसए बिइओ उद्देसओ *** [सु. १. अणंतरोववन्नगएगिदियभेय - पभेयपरूवणं ]१. कतिविधा णं भंते !अणंतरोववन्नगा एगिदिया पन्नत्ता ? गोयमा ! पंचविहा अणंतरोववन्नणा एगिंदिया पन्नत्ता, तं जहा पुढविकाइया०, दुयाभेदो जहा एगिदियसतेसु जाव बायरवणस्सइकाइया। [सु. २-७. अणंतरोववन्नयएगिदिएसु ठाण - कम्मपगडिबंधाइ पडुच्च परूवणं ] २. कहि णं भंते ! अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नत्ता ? गोयमा ! सुट्ठाणेणं अट्ठसु पुढवीसु, तं जहा रयणप्पभा जहा ठाणपए जाव दीवेसु समुद्देसु, एत्थ णं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नत्ता, उववातेण सव्वलोए, समुग्घाणं सव्वलोए, सट्ठाणेणं लोगस्स असंखेज्जइभागे, अणंतरोववन्नगसुहुमपुढविकाइयाणं एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना पन्नत्ता समणाउसो!।३. एवं एतेणं कमेणं सव्वे एगिदिया भाणियव्वा । सट्ठाणाइं सव्वेसिंजहा ठाणपए। एतेसिं पज्जत्तगाणं बायराणं उववाय- समुग्घाय- सट्ठाणाणि जहा तेसि चेव अपज्जत्तगाणं बायराणं, सुहुमाणं सव्वेसिंजहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सइकाइय त्ति। ४.अणंतरोववन्नगसुहुमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नत्ताओ? गोयमा! अट्ठ कम्मप्पगडीओ पन्नत्ताओ। एवं जहा एगिदियसतेसु अणंतरोववन्नउद्देसए (स०३३-१.२ सु०४-६) तहेव पन्नत्ताओ, तहेव (स०३३. १.२ सु० ७-८) बंधेति, तहेव ( स० ३३-१.२ सु० ९) वेदेति जाव अणंतरोववन्नगा बायरवणस्सतिकाइया । ५. अणंतरोववन्नगएगिदिया णं भंते ! कओ उववज्जति ? जहेव ओहिए उद्देसओ भणिओ। ६. अणंतरोववन्नगएगिदियाणं भंते ! कति समुग्घाया पन्नत्ता ? गोयमा ! दोन्नि समुग्घाया पन्नत्ता, तं जहा वेयणासमुग्घाए य कसायसमुग्घाए य । ७. (१) अणंतरोववन्नगएगिदिया णं भंते ! तुल्लट्टितीया तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेति, अत्थेगइया तुल्लद्वितीया वेमायविसेसायं कम्मं पकरेंति। (२) से केणटेणं जाव वेमायविसेसाहियं कम्मं पकरेंति ? गोयमा ! अणंतरोववन्नगा एगिदिया दुविहा पन्नत्ता, तं जहा अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा । तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेति । सेतेणटेणं जाव वेमायविसेसाहियं कम्मं पकरेति । सेवं भंते ! सेवं भंते ! त्ति । ।३४-१.२॥★★★पढमे एगिदियसोढिसए तइओ उद्देसओXXX [सु १-३. परंपरोपववन्नयएगिदिएसु पढमुद्देसाणुरेणं वत्तव्वयानिद्देसो ] १. कतिविधा णं भंते ! परंपरोववन्नगा एगिदिया पन्नत्ता ? गोयमा ! पंचविया परंपरोववन्नगा एगिदिया पन्नत्ता, तं जहा पुढविकाइया० भेदो चउक्कओ जाव वणस्सतिकातिय त्ति। २. परंपरोववन्नगअपज्जत्तासुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुवीए पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए इमीसे रतणप्पभाए पुढवीए जाव पच्चत्थिमिल्ले चरिमंते ॥ अपज्जत्तासुहुमपुढ विकाइयत्ताए उववज्जित्तए० ? एवं एएणं अभिलावेणं जहेव पढमो उद्देसओ जाव लोगचरिमंतो त्ति । ३. कहिं णं भंते ! ॥ परंपरोववन्नगपज्जत्तगबायरपुढविकाइयाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं अट्ठसु वि पुढवीसु । एवं एएणं अभिलावेणं जहा पढमे उद्देसए जावे तुल्लट्ठितीय त्ति । सेवं भंते ! सेवं भंते ! त्ति० । ।।३४-१.३||*** पढमे एगिंदियसेढिसए चउत्थाइएक्कारसमपंज्जता उद्देसगा ***[सु. १. चउत्थाइएक्कारसमपज्जतउद्देससवत्तव्वयाजाणणत्थं जहाजोगं परूवणानिद्देसो] १. एवं सेसा वि अट्ठ उद्देसगा जाव अचरिमो त्ति । नवरं अणंतरा० अणंतरसरिसा, परंपरा० परंपरसरिसा। चरिमा य, अचरिमाय एवं चेव ।।३४-१.४-११॥ एवं एते एक्कारस उद्देसगा। पढम एगिदियसेढिसयं समत्तं॥★★★३४ NO听听听听听听听听听听听听圳听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$ Ter 555555555$| श्री आगमगुणमजूषा - ५७७ 9 5555555555555555OOK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy