SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ (५) भगवई शतं ३० उ-१-४ / ३१ उ. १ [३५२] ॐॐॐॐ 坂野 अजोगी जहा सम्मट्ठी । ११७. सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा। ११८. एवं नेरतिया वि भाणियव्वा, नवरं नायव्वं जं अत्थि । ११९. एवं असुरकुमारा वि जाव थणियकुमारा । १२०. पुढविकाइया सव्वद्वाणेसु वि मज्झिल्लेसु दोसु वि समोसरणेसु भवसिद्धिया वि, अभवसिद्धिया वि । १२१. एवं जाव वणस्सतिकाइय त्ति । १२२. बेइंदिय-तेइंदिय- चतुरिंदिया एवं चेव, नवरं सम्मत्ते, ओहिए नाणे, आभिणिबोहियनाणे, सुयनाणे, एएस चेव दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया, नो अभवसिद्धिया सेसं तं चेव । १२३. पंचेदियतिरिक्खजोणिया जहा नेरइया, नवरं जं अत्थि । १२४. मणुस्सा जहा ओहिया जीवा । १२५. वाणमंतर जोतिसियया असुरकुमारा। सेवं भंते! सेवं भंते! त्ति० । । ३०.१ ॥ ★★★ बीओ उद्देसओ ★★★ [सु. १४. अणंतरोववन्नयचउवीसइदंडएस एक्कारसठाणेहिं किरियावाइआइसमोसरणपरूवणं] १. अणंतरोववन्नगा णं भंते! नेरइया किं किरियावादी० पुच्छा। गोयमा ! किरियावाई वि जाव वेणइयवाई वि । २. सलेस्सा णं भंते! अणंतरोववन्नगा नेरतिया किं किरियावादी० ? एवं चेव । ३. एवं जहेव पढमुद्देसे नेरइयाणं वत्तव्वया तहेव इह वि भाणियव्वा, नवरं जं जस्स अत्थि अ॒प॑त॒रोववन्नगाणं नेरइयाणं तं तस्स भाणियव्वं । ४. एवं सव्वजीवाणं जाव वेमाणियाणं, नवरं अणंतरोववन्नगाणं जहिं जं अत्थि जहिं तं भाणियव्वं ॥ [ सु. ५-१०. किरियावाइआइचउव्विहसमोसरणगएसु अणंतरोववन्नयचउवीसइदंडएस एक्कारसठाणेहिं आउयबंधनिसेहपरूवणं ] ५. किरियावाई णं भंते! अणंतरोववन्नगा नेरइया किं नेरइयाउयं पकरेति० पुच्छा। गोयमा ! नो नेरतियाउयं पकरेति, नो तिरि०, नो मणु०, नो देवाउयं पकरेति । ६. एवं अकिरियावाई वि, अन्नाणियवाई वि, वेणइयवाई वि । ७. सलेस्सा णं भंते! किरियावाई अणंतरोववन्नगा नेरइया किं नेरइयाउयं० पुच्छा। गोयमा ! नो नेरइयाउयं पकरेति, जाव नो देवाउयं पकरेति । ८. एवं जाव वेमाणिया । ९. एवं सव्वट्ठाणेसु वि अणंतरोववन्नगा नेरइया न किंचि वि आउयं पकरेति जाव अणागारोवउत्त त्ति । १०. एवं जाव वेमाणिया, नवरं जं जस्स अत्थितं तस्स भाणियव्वं । [ सु. ११-१६. किरियावाइ आइचउव्विहसमोसरणगएससु अणंतरोववन्नयच उवीसइदंडएस एक्कारसठाणेहिं भवसिद्धियत्तअभवसिद्धियत्तपरूवणं ] ११. किरियावाई णं भंते ! अणंतरोववन्नगा नेरइया किं भवसिद्धिया अभवसिद्धिया ? गोयमा ! भवसिद्धिया, नो अभवसिद्धिया । १२. अकिरियावाई णं० पुच्छा । गोयमा ! भवसिद्धिया वि, अभवसिद्धिया वि । १३. एवं अन्नाणियवाई वि, वेणइयवाई वि । १४. सलेस्सा णं भंते ! किरियावाई अतरोववन्नगा नेइया किं भवसिद्धिया, अभवसिद्धिया ? गोयमा ! भवसिद्धिया, नो अभवसिद्धिया । १५. एवं एएणं अभिलावेणं, नवरं जं जस्स अत्थि तं तस्स भाणितव्वं । इमं से लक्खणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छद्दिट्ठी य एए सब्वे भवसिद्धिया, नो अभवसिद्धिया । सेसा सव्वे भवसिद्धिया वि, अभवसिद्धिया वि । सेवं भंते ! सेवं भंते ! त्ति० ।। ३०.२ उद्दे० ॥ ★★★ तइओ उद्देसओ ★★★ [सु. १. परंपरोववन्नयचउवीसइदंडएसु एक्कारसठाणेहिं पढमुद्देसाणुसारेण परूवणनिद्देसो] १. परंपरोववन्नगा णं भंते! नेरइया किरियावादी० ? एवं जहेव ओहिओ उद्देसओ तहेव परंपरोववन्नएस वि नेरइवाईओ, तहेव निरवसेसं भारियव्वं, तहेव तियदंडसंगहिओ । सेवं भंते! सेवं भंते ! जाव विहरइ । ।। ३०.३।। ★ ★ ★ चउत्थाइएक्कारसपज्जंता उद्देसगा★★★ [सु. १. छब्वीदइमसयकमेण चउत्थाइएक्कारसमउद्देसाणं पढमुद्देसाणुसारेण परूवणनिद्देसो ] १. एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इहं पि जाव अचरिमो उद्देसो, नवरं अणंतरा चत्तारि वि एक्कगमगा । परंपरा चत्तारि वि एक्कगमएणं । एवं चरिमा वि, अचरिमा वि एवं चेव, नवरं अलेस्सो केवली अजोगी य न भण्णति । सेसं तहेव । सेव भंते! सेवं भंते! ति० । एते एक्कारस उद्देसगा । || ३०.४-११ || || समवसरणसयं समत्तं ||३०|| एगतीसइमं सयं उववायसयं ★★★ पढमो उद्देसओ ★★★ [सु. १. पढमुद्देसर सुबुग्धाओ ] १. रायगिहे जाव एवं वयासी - [ सु. २. खुड्डजुम्मस्स भेयचउक्कं ] २. (१) कति णं भंते! खुड्डा जुम्मा पन्नत्ता ? गोयमा ! चत्तारि खुड्डा जुम्मा पत्ता तं जहा कडजुम्मे, तेयोए, दावरजुम्मे, कलियोए । (२) से केणट्टेणं भंते ! एवं वुच्चइ - चत्तारि खुड्डा जुम्मा पन्नत्ता, तं जहा कडजुम्मे जाव कतियोगे ? गोगमा ! जेण रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं खुड्डागकडजुम्मे। जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए श्री आगमगुणमंजूषा ५६७
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy