SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 10:055555555555555 (५) भगवई स.१९ उ.१.२-३ (२६४] 听听听乐乐听听听听听听听听听听2O CO乐乐乐明玩玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明乐乐乐明明听听听听听听听听听听听听听乐乐乐乐乐乐552 תכתבתכולתהלהתפתכתב תבת הכתכתבתכתבתכנתתבכתבים एगूणवीसइमं सयंम सु. १. एगूणवीसइमसयस्स उद्देसनामाई ]१. लेस्सा य १ गब्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६ भवणा७ य । निव्वत्ति ८ करण ९ वणचरसुरा १० य एगूणवीसइमे॥१॥**पढमो उद्देसओ 'लेस्सा '*[सु. २. पढमुद्देसयस्सुवुग्घाओ] २. रायगिहे जाव एवं वदासि-सु. ३. लेस्सावत्तव्वयाजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो ३. कति णं भंते ! लेस्साओ पन्नत्ताओ ? गोयमा ! छल्लेस्साओ पन्नत्ताओ, तं जहा, एवं पन्नवणाए चउत्थो लेसुद्देसओ भाणियव्वो निरवसेसो। सेवं भंते ! सेवं भंते !०।।।१९.१।। **बीओ उद्देसओ 'गब्भ [सु. १. लेस्सं पडुच्च गब्भप्पत्तिजाणणत्थं । पण्णवणासुत्तावलोयणनिद्देसो] १. कति णं भंते ! लेस्साओ पन्नत्ताओ? एवं जहा पन्नवणाए गब्भुद्देसो सो चेव निरवसेसो भाणियव्वो। सेवं भंते ! सेवं भंते ! त्तिका ॥१९.२॥★★★तइओ उद्देसओ 'पुढवी'★★★सु. १. तइउद्देसयस्सुवुग्धाओ] १. रायगिहे जाव एवं वयासि- [सु. २-१७. सिय-लेस्सा-दिद्वि-नाणजोग-उवओग-आहार-पाणातिवाय-उप्पाय-ठिइ-समुग्घाय-उव्वट्टणादाराणं पुढविकाइएसु निरूवणं ]२. सिय भंते! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीरं बंधति, एग० बं०२ ततो पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति? नो तिणढे समढे, पुढविकाइया णं पत्तेयाहारा, पत्तेयपरिणामा, पत्तेयं सरीरं बंधंति प० बं०२ ततो पच्छा आहारेति वा, परिणामेति वा, सरीरं वा बंधति । ३. तेसिणं भंते ! जीवाणं कति लेस्साओ पन्नत्ताओ गोयमा! चत्तारिलेस्साओ, पन्नत्ताओ? तं जहा-कण्ह० नील० काउ० तेउ०। ४.ते णं भंते ! जीवा किं सम्मद्दिट्ठी, मिच्छाद्दिट्ठी, सम्मामिच्छाद्दिट्ठी? गोयमा ! नो सम्मविट्ठी, मिच्छदिट्ठी, नो सम्मामिच्छादिट्ठी। ५. ते णं भंते ! जीवा किं नाणी, अन्नाणी ? गोयमा ! नो नाणी; अन्नाणी, नियमा दुअन्नाणी, तं जहा-मतिअन्नाणी य सुयअन्नाणी य। ६. ते णं भंते! जीवा किं मणजोगी, वइजोगी, कायजोगी ? गोयमा ! नो मणजोगी, नो वइजोगी, कायजोगी। ७. ते णं भंते ! जीवा किं सागारोवउत्ता, अणागारोवउत्ता ? गोयमा! सागारोवउत्ता वि, अणागारोवउत्ता वि। ८. ते णं भंते ! जीवा किमाहारमाहारेति ? गोयमा ! दव्वओ अणंतपएसियाई दव्वाइं एवं जहा पन्नवणाए पढमे आहारूद्देसए जाव सव्वप्पणयाए आहारमाहारेति । ९. ते णं भंते ! जीवा जमाहारेति तं चिज्जति, जंनो आहारेति तं नो चिज्जइ, चिण्णे वा से उद्दाति पलिसप्पति वा ? हंता, गोयमा ! ते णं जीवा जमाहारेति तं चिज्जति, जं नो जाव पलिसप्पति वा । १०. तेसि णं भंते ! जीवाणं एवं सन्ना ति वा पन्ना ति वा मणो ति वा वई ति वा 'अम्हे णं 卐 आहारमाहारेमो'? णो तिणद्वे समटे, आहारेति पुण ते। ११.तेसिणं भंते ! जीवाणं एवं सन्ना ति वा जाव वयी ति वा अम्हे णं इट्ठाणिढे फासे पडिसंवेदेमो? नो तिणले समटे, पडिसंवेदेति पुण ते । १२. ते णं भंते ! जीवा किं पाणातिवाए उवक्खाइज्जति, मुसावाए अदिण्णा० जाव मिच्छादसणसल्ले उवक्खाइज्जति ? गोयमा ! पाणातिवाए वि उवक्खाइज्जति जाव मिच्छादसणसल्ले वि उवक्खाइज्जति, जेसि पिणं जीवाणं ते जीवा 'एवमाहिज्जति' तेसिं पिणं जीवाणं नो विण्णाए नाणत्ते। १३. ते णं भंते जीवा कओहिंतो उववज्जति ? किं नेरइएहिंतो उववज्जति ? एवं जहा वक्कतीए पुढविकाइयाणं उववातो तहा भाणितव्वो। १४.तेसिणं भंते ! जीवाणं ' केवतियं कालं ठिती पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साई।१५. तेसिणं भंते ! जीवाणं कति समुग्घाया पन्नत्ता ? गोयमा ! तओ समुग्धाया पन्नत्ता, तं जहा-वेदणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्घाए । १६. ते णं भंते ! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति, असमोहया ' मरंति ? गोयमा! समोहया वि मरंति, असमोया वि मरंति । १७. ते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववज्जति ? एवं उव्वट्टणा जहा वक्तीए। [सु. १८-२१. सिय-लेस्साआईणं दुवालसण्हं दाराणं आउ-तेउ-वाउ-वणस्सइकाएसु निरूवणं ]१८. सिय भंते ! जाव चत्तारि पंच आउक्काइया एगयओ साहारणसरीरं बंधंति, एग० बं० २ ततो पच्छा आहारेति ? एवं जो पुढविकाइयाणं गमो सो चेव भाणियव्वो जाव उव्वदृति, नवरं ठिती सत्तवाससहस्साई उक्कोसेणं. सेसं तं चेव । १९. सिय भंते ! जाव चत्तारि पंच तेउक्काइया०? एवं चेव, नवरं उववाओ ठिती उव्वट्टणा य जहा पन्नवणाए, सेसं तं चेव । २० वाउकाइयाणं ॐ एवं चेव, नाणत्तं-नवरं चत्तारि समुग्घाया। २१. सिय भंते ! जाव चत्तारि पंच वणस्सतिकाइया० पुच्छा । गोयमा! णो इणढे समढे । अणंता वणस्सतिकाइया है E
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy