SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ NGO फफफफफफ अन्न उत्थिउद्देसए (स०७ उ० १० सु०६ १ ) जाव से कहमेयं महुया । एवं १३०. तए ण से महुए समणोवासए ते अन्नउत्थिए एवं वयासि जति कज्जं कज्जति जाणामो पासामो; अह कज्जं न कज्जति न जाणामो न पासामो । ३१. तए णं ते अन्नउत्थिया मद्दुयं समणोवासयं एवं वयासी केस णं तुमं मद्दुया ! समणोवासगाणं भवसि जेण तुमं एयमहं न जाणसि न पाससि ? ३२. तए णं से महुए समणोवासए ते अन्नउत्थिए एवं वयासि- 'अत्थि णं आउसो ! वाउयाए वाति'? 'हंता, अत्थि' । 'तुब्भेणं आउसो ! वाउयायस्स वायमाणस्स रूवं पासह ? " णो तिण० ' | 'अत्थि णं आउसो ! घाणसहगया पोग्गला'? 'हंता, अत्थि' । 'तुब्भे णं आउसो ! घाणसहगयाणं पोग्गलाणं रूवं पासह' ? णो ति०' ! 'अत्थि णं आउसो ! अरणिसहगते अगणिकाए' ? 'हंता, अत्थि' । 'तुब्भे णं आउसो ! अरणिसहगयस्स अगणिकायस्स रूवं पासह' ? 'णो ति०'। 'अत्थि णं आउसो ! समुहस्स पारगताई रूवाई' ? 'हंता, अस्थि' 'तुब्भे णं आउसो ! समुद्दस्स पारगयाइं रूवाइं पासह'? ‘णो ति०’। ‘अत्थि णं आउसो ! देवलोगगयाई रुवाई' ? 'हंता, अत्थि' । तुब्भे णं आउसो ! देवलोगगयाई रुवाई पासह' ? 'णो ति०' | 'एवामेव आउसो ! अहं वा तुब्भे वा अन्नो वा छउमत्थो जइ जो जं न जाणति न पासति तं सव्वं न भवति एवं भे सुबहुलोए ण भविस्सतीति' कट्टु ते अन्नउत्थिए एवं पडिहणइ, एवं प० २ जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उ० २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पज्जुवासति । [ सु. ३३-३६. महुयक अन्न उत्थियनिराकरणविसए भगवओ अणुमोयणाइ मद्दुयस्स य सगिहगमणं ] ३३. 'मद्दुया ! 'ई समणे भगवं महावीरे मद्दुयं समणोवासयं एवं वयासि सुठुणं या ! तुमं ते अन्नउत्थिए एवं क्यासि, साहु णं मद्दुया ! तुमं ते अन्नउत्थिए एवं क्यासि, जेणं महुया ! अहं वा हेउं वा पसिणं वा वागरणं वा अण्णातं अदिट्ठे अस्सुतं अयं अविण्णायं बहुजरमज्झे आघवेति पण्णवेति जाव उवदंसेति से णं अरहंताणं आसायणाए वट्टति, अरहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति, केवलीणं आसायणाए वट्टति, केवलिपन्नत्तस्स धम्मस्स आसायणाए वट्टति । तं सुठु णं तुमं मद्दुया ! ते अन्नउत्थिए एवं वयासि, साहु णं तुमं मद्दुया ! जाव एवं वयासि । ३४. तए णं महुए समणोवास समणं भगवया महावीरेण एवं वुत्ते समाणे हट्टतुट्ठ० समणं भगवं महावीरं वंदंति नम॑सति, वं० २ णच्चासन्ने जाव पज्जुवासति । ३५. तए णं समणे भगवं महावीरे मद्दुयस्स समणोवासगस्स तीसे य जाव परिसा पडिगया । ३६. तए णं महुए समणोवासए समणस्स भगवतो जाव निसम्म हट्टतुट्ठ० पसिणाई पुच्छति, प० पु० २ अट्ठाइं परियाइयति, अ० प० २ उट्ठाए उट्ठेति, उ०२ समणं भगवं महावीरं वंदति नमंसइ जाव पडिगए। [ सु. ३७. गोयमपण्डुत्तरे भगवा परूवियं मद्दुयस्स कमेणं सिद्धिगमणं ] ३७. 'भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदंति नम॑सति, वं० २ एवं क्यासि पभू णं भंते! मद्दुए समणोवास देवाप्पियाणं अंतियं जाव पव्वइत्तए ? णो तिणट्टे समट्ठे । एवं जहेव संखे (स० १२उ०१ सु. ३१) तहेव अरूणाभे जाव अंतं काहिति । [सु. ३८-४०. महिडिढयदेवे सहस्ससरीरविउव्वणसामत्थनिरूवणाइ ] ३८. देवे णं भंते ! महिडीए जाव महेसक्खे रूवसहस्सं विउच्चित्ता पभू अन्नमन्नेणं सद्धिं संगामं संगासित्तए ? हंता, पभू । ३९. ताओ णं भंते! बोंदीओ किं एगजीवश्रुडाओ, अणेगजीवफुडाओ ? गोयमा ! एगजीवफुडाओ, णो अणेगजीवफुडाओ । ४०. ते णं भंते ! तसिं बोदीणं अंतरा किं एगजीवफुडा, अणेगजीवफुडा ? गोयमा ! एगजीवफुडा, नो अणेगजीवफुडा । [ सु. ४१. छिन्नसरीरभागंतरजीवपदेसेसु सत्थकंमासंभवनिरूवणं ] ४१. पुरिसे भंते ! अंतरे हत्थेण वा एवं जहा अट्ठमसए ततिए उसए (स० ८०३ सु० ६ २ ) जाव नो खलु तत्थ सत्यं कमति । [सु. ४२-४४. देवासुरसंगामे पहरणविउव्वणानिरूवणाई ]४२. अत्थि णं भंते ! देयासुरा संगामा, देवासुरा संगामा ? हंता, अत्थि । ४३. देवासुरेसु णं भंते! संगामेसु वट्टमाणेसु किं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति ? गोयमा ! जं णं ते देवा तणं वा कट्टं वा पत्तं वा सक्करं वा परामुसंति तं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति । ४४. जहेव देवाणं तव असुरकुमाराणं ? णो इणट्ठे समठ्ठे । असुरकुमाराणं देवाणं निच्च विउब्विया पहरणरयणा पन्नत्ता । [ सु. ४५-४७. देवेसु लवणसमुद्दाइअणुपरियद्वणसामत्थनिरूवणाइ ] ४५. देवे णं भंते ! महिडीए जाव महेसक्खे पभू लवणसमुद्दे अणुपरियट्ठित्ताणं हव्वमागच्छित्तए? हंता, पभू । ४६. देवे णं भंते ! महिड्डीए एवं धातइसंडं दीवं जाव हंता, पभू । ४७. एवं जाव रूयगवरं दीवं जाव हंता, पभू । तेण परं वीतीवएज्जा नो चेव णं अणुपरियट्टेज्जा । [ सु. ४८MOM श्री आगमगुणमंजूषा ४७४ ॐ ॐ ॐ
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy