SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 3五五五五五五五五五五五五五五身 (५) भगवई श. १४ उ - ८-९ २१३] 听听听听听听听听听听听听听听听2O C%乐听听乐乐乐乐乐乐玩玩乐乐乐乐乐乐玩玩乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听O कालं किच्चा कहिं गच्छिहिति, कहिं उववज्जिहिति ? गोयमा ! इहेव रायगिहे नगरे सालरुक्खत्ताए पच्चायाहिति । सेणं तत्थ अच्चियवंदियपूइयसकारियसम्माणिए दिव्वे सच्चे सच्चोवाए सन्निहियपाडिहेरे लाउल्लोइयमहिते यावि भविस्सइ। (२) से णं भंते ! तओहिंतो अणंतरं उव्वद्वित्ता कहिं गमिहिति ? कहिं उववज्जिहिति? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । १९. (१) एस णं भंते ! साललट्ठिया उण्हभिहया तण्हाभिहया दवग्गिजालाभिहया कालमासे जाव कहिं उववजिहिति ? गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे विझगिरिपायमूले महेसरीए नगरीए सामलिरुक्खत्ताए पच्चायाहिति । सा णं तत्थ अच्चियवंदियपूइय जाव लाउल्लोइयमहिया यावि भविस्सड। (२) से णं भंते ! तओहितो अणंतरं०, सेस जहा सालरुक्खस्स जाव अंतं काहिति।२०. (१) एस णं भंते ! उंबरलविया उण्हभिहया तण्हाभिहया दवग्गिजालाभिहया कालमासे कालं जाव कहिं उववज्जिहिति ? गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे पाडलिपुत्ते नामं नगरे पाडिलिरुक्खत्तशए पच्चायाहिति । से णं तत्थ अच्चितवंदिय जाव भविस्सइ। (२) से णं भंते ! अणंतरं उव्वद्वित्ता०, सेसं तं चेव जाव अंतं काहिति। [सु. २१. भगवंतपरूवियं अम्मडपरिव्वायगस्स सत्तण्हं सिस्ससयाणं आराहगत्तं ] २१. तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसया गिम्हकालसमयंसि एवं जहा उववातिए जाव आराहगा। [सु. २२. भगवंतपरूवियं अम्मडपरिव्वायगस्स दुभवंतरे मोक्खगमणं ]२२. बहुजणे णं भंते ! अन्नमन्नस्स एवामाइक्खति ४-एवं खलु अम्मडे परिव्वाए कंपिल्लपुरे नगरे घरसते एवं जहा उववातिए अम्मडवत्तव्वया जाव दढप्पतिण्णे अंतं काहिति। [सु. २३. उदाहरणपुव्वयं देवाणं अव्वाबाहगत्तनिरूवणं ]२३. (१) अत्थि णं भंते ! अव्वाबाहा देवा, अव्वाबाहा देवा ? हंता अत्थि। (२) से केणतुणं भंते ! एवं वुच्चति 'अव्वाबाहा देवा, अव्वाबाहा देवा' ? गोयमा ! पभू णं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविड्डिं दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेत्तए, णो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएति, छविच्छेयं वा करेति, एसुहुमं च णं उवदंसेज्जा । से तेणद्वेणं जाव अव्वाबाहा देवा, अव्वाबाहा देवा। [सु.२४ सक्कदेविंदकए पुरिससीसच्छेयणाइम्मि वि पुरिसस्स अणाबाहाइनिरूवणं ]२४. (१) पभू णं भंते ! सक्के देविद देवराया पुरिसस्स सीसं सापाणिणा असिणा छिदित्ता कमंडलुम्मि पक्खिवित्तए ? हंता, पभू। (२) से कहमिदाणिं पकरेइ ? गोयमा ! छिदिया छिदिया व णं पक्खिवेज्जा, भिदिया भिदिया वणं पक्खिवेना, कुट्टिया कुट्टिया व णं पक्खिवेज्जा, चुणिया चुण्णिया व णं पक्खिवेज्जा, ततो पच्छा खिप्पामेव पडिसंघातेज्जा, नो चेवणं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएज्जा, छविच्छेयं पुण करेति, एसुहुमं च णं पक्खिवेज्जा। [सु. २५-२८. जंभयाणं देवाणं सरूवं भेया ठाणं ठिई य] २५.(१) अत्थि णं भंते ! जंभया देवा, जंभया देवा ? हंता, अत्थि। (२) से केणटेणं भंते ! एवं बुच्चइ, 'जंभया देवा, जंभया देवा' ? गोयमा ! जंभगाणं देवा निच्चं पमुदितपक्कीलिया कंदप्परतिमोहणसीला, जेणं ते देवे कुद्धे पासेज्जा से णं महंतं अयसं पाउणेज्जा, जेणं ते देवे तुढे पासेज्जा से णं महंतं जसं पाउणेज्जा, सेतेणटेणं गोयमा ! 'जंभगा देवा, जंभगा देवा' । २६. कतिविहा णं भंते ! जंभगा देवा पन्नत्ता ? गोयमा ! दसविहा पन्नत्ता, तं जहा अन्नजंभगा, पाणजभगा, वत्थजंभगा, लेणजंभगा, सयणजंभगा, पुप्फजंभगा, फलजंभगा, पुप्फफलजंभगा, विज्जाजंभगा, अवियत्तिजंभगा । २७. जंभगा णं भंते ! देवा कहिं वसहिं उवेति ? गोयमा ! सव्वेसु चेव दीहवेयड्डेसु चित्तविचित्तजमगपव्वएसु कंचणपव्वएसु य, एत्थ णं जंभगा देवा वहिं उति । २८. जंभगाणं भंते ! देवाणं केवतियं कलं ठिती पन्नत्ता ? गोयमा ! एगं पलिओवमं ठिती पन्नत्ता । सेवं भंते ! सेवं भंते ! त्ति जाव विरहति । ।।१४.८|| * * नवमो उद्देसओ 'अणगारे'** [सु. १.. अप्पणो कम्मलेसं अजाणओ भावितप्पणो अणगारस्स सरीरिकम्मलेसाजाणणानिरूवणं ]१. अणगारे णं भंते ! भावियप्पा अप्पणो कम्मलेस्सं न जाणति, न फ पासति, तं पुण जीवं सरूविं सकम्मलेस्सं जाणइ, पासइ ? हंता, गोयमा ! अणगारे णं भावियप्पा अप्पणो जाव पासति । [सु. २-३. सकम्मलेस्साणं सरूवीणं पुग्गलाणं ओभासादिनिरूवणं ] २. अत्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४ ? हंता, अत्थि । ३. कयरे णं भंते ! सरूवी सकम्मलेस्सा पोग्गला 乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听FC MOKO9555555555555555555555 श्री आगमगुणमंजूषा ४२८०55555555555555555555POK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy