SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ फ्र (५) भगवई ११ सतं उ १० फफफफफफफफ [१६४ ] अगरुयल हुयपज्जवा । (२) एवं जाव लोए । (३) भावओ णं अलोए नेवत्थि वण्णपज्जवा जाव नेवत्थि अगरुयलहुयपज्जवा, एगे अजीवसव्वदेसे जाव अनंतभागूणे । [ सु. २६. लोयवत्तव्वया] २६. लोए णं भंते ! के महालए पण्णत्ते ? गोयमा ! अयं णं जंबुद्दीव दीवे सव्वदीव० जाव परिक्खेवेणं । तेणं कालेणं तेणं समएरं छ देवा महिडीया जाव महेसक्खा जंबुद्दीव दीवें मंदरे पव्वए मंदरचूलियं सव्वओ समता संपरिक्खित्ताणं चिट्टेज्जा । अहे णं चत्तारि दिसाकुमारिमहत्तरियाओ चत्तारि पिंडे हाय जंबुद्दीवस्स दीवस्स चउसु वि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं बहियामिमुहे पक्खिवेज्जा । पभू णं गोयमा ! तओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । ते णं गोयमा ! देवा ताए उक्किट्टाए जाव देवगतीए एगे देवे पुरत्याभिमुहे पयाते, एवं दाहिणाभिमुहे, एवं पच्चत्थाभिमुहे, एवं उत्तराभिमुहे, एवं उड्डाभिमुहे पयाते, एवं दाहिणाभिमुहे पयाते । तेणं कालेणं तेणं उत्तराभिमुहे, एवं उद्घाभिमुहे, एगे देवे अहोभिमुपयाते । तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए। तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति णो चेव णं ते देवा लोगंत संपाउरंति । तए णं तस्स दारगस्स आउए पहीणे भवति, णो चेव णं जाव संपाउरंति । तए णं तस्स दारगस्स अट्ठमिंजा पहीणा भवंति, णो चेव णं ते देवा लोगंतं संपाउणति । तए णं तस्स दारगस्स आसत्तमे वि कुलवंसे पहीणे भवति, नो चेव णं ते देवा लोगं संपाउणंति। तए णं तस्स दारगस्स नाम गोते वि पहीणे भवति, नो चेव णं ते देवा लोग॑तं संपाउणंति । ‘तेसि णं भंते! देवाणं किं गए बहुए, अगए बहुए ?' 'गोयमा ! गए बहुए, नो अगए बहुए, गयाओ से अगए असंखिज्जइभागे, अगयाओ से गए असंखेज्जगुणे । लोए णं गोतमा ! एमहालए पन्नत्ते ।' [सु. २७. अलोयवत्तव्वया] २७. अलोए णं भंते! केमहालए पन्नत्ते ? गोयमा ! अयं णं समयखत्ते पणयालीसं जोयणसयसहस्साइं आयाविक्खमेणं जहा खंदए (सु० २ उ० १ सु० २४ ३) जाव परिक्खेवेणं । तेणं कालेणं तेणं समएणं दस देवा महिडीया तव जाव संपरिक्खित्ताणं चिट्ठेज्जा, अहे णं अट्ठ दिसाकुमारिमहत्तरियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तपव्वयस्स चउसु वि दिसासु चउसु वि विदिसासु बहियाभिमुहीओ' ठिच्चा अट्ठ बलिपिंडे जमगसगं बहियामुहीओ पक्खिवेज्जा । पभू णं गोयमा ! तओ एगमेगे देवे ते अट्ट बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगईए लोगते ठिच्चा असब्भावपट्टवणाए एगे देवे पुरत्थाभिमुहे पयाए, एगे देवे दाहिणपुरत्थाभिमुहे पयाते, एवं जाव उत्तरपुरत्याभिमुहे, एगे देवे उड्ढाभिमुहे, एगे देवे अहोभिमुहे । पयाए। तेणं कालेणं तेणं समएणं वाससयसहस्साउए दारए पयाए। तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति, नो चेव णं ते देवा अलोयंतं संपाउणंति । तं चेव जाव 'तेसि णं देवाणं किं गए बहुए, अग, बहुए ?' 'गोयमा ! नो गते बहुए, अगते बहुए, गयाओ से अगए अनंतगुणे, अगयाओ से गए अनंतभागे । अलोए णं गोयमा ! एमहालए पन्नत्ते ।' [सु. २८. लोगस्सगेपदेसम्मि वत्तव्वविसेसो ] २८. (१) लोगस्स णं भंते ! एगम्मि आगासपएसे जे एगिदियपएसा जाव पंचिदियपदेसा अणिदियपएसा अन्नमन्नबद्धा जाव अन्नमन्नघडत्ताए चिट्ठति, अत्थि णं भंते ! अन्नमन्नस्स किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेति ? णो इणठ्ठे समठ्ठे । (२) से केणट्टेणं भंते! एवं वुच्चइ लोगस्स णं एगम्मि आगासपएसे जे एगिदियएसा जाव चिट्ठति नत्थि णं ते अन्नमन्नस्स किंचि आबाहं वा जाव करेति ? गोयमा ! से जहानामए नट्टिया सिया सिंगारागारचारुवेसा जाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसयसहस्सा उलंसि बत्तीसतिविधस्स नट्टस्स अन्नयरं नट्टविहिं उवदंसेज्जा से नूणं गोयमा ! ते पेच्छगा तं नट्टियं अणिमिसाए दिट्टीए सव्वओ समंता समभिलोएंति ? 'हंता, समभिलोएंति' । ताओ णं गोयमा ! दिट्ठीओ तंसि नट्ठियंसि सव्वओ समंता सन्निवडियाओ ? 'हंता, सन्निवडियाओ।' अत्थि णं गोयमा ! ताओ दिट्टीओ तीसे ट्टिया किंचि आबा वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेति ? 'णो इणट्टे समट्टे ।' ताओ वा दिट्टीओ अन्नमन्नाए दिट्टीए किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेति ? 'णो इणट्ठे समट्ठे ।' सेतेणट्टेणं गोयमा ! एवं वुच्चति तं चेव जाव छविच्छेदं वा न करेति । [सु. २९. लोगस्स एगम्मि आगासपदेसे जहन्नउक्कोसपदेसु जीवपदेसाणं सब्वजीवाण य अप्पाबहुयं] २९. लोगस्स णं भंते! एगम्मि आगासपएसे जहन्नपदे जीवपदेसाणं, उक्कोसपदे जीवपदेसाणं, सव्वजीवाण य कतरे कतरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा लोगस्स एगम्मि आगासपदेसे जहन्नपदे जीवपदेसा, सव्वजीवा असंखेनगुणा, उक्कोसपदे 5 श्री आगमगुणमंजूषा - ३७० 50
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy