SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ (५) भगवई ९ सतं उ ३३ [१४४] सोवणियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव अट्ठसएणं भोमिज्जाणं कलसाणं सव्विड्डीए जाव रवेणं महया महया निक्खमणाभिसेगेणं अभिसिंचर, निक्खमणाभिसेगेण अभिसिंचित्ता करयल जाव जएणं विजएणं वद्धावेति, जएणं विजएणं वद्धावेत्ता एवं वयासी भण जाया ! किं देभो ? किं पयच्छामो ? किणा वा ते अट्ठो ? ५०. तए णं से जमाली खत्तियकुमारे अम्मा पियरो एवं वयासी इच्छामि णं अम्म ! ताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिउं कासवर्गं च सद्दाविउं । ५१. तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! सिरिधराओ तिणि ससहस्साइं गहाय सयसहस्सेणं सयसहस्सेणं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह, सयसहस्सेणं च कासवगं सद्दावेह । ५२. तए णं ते बियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ता समाणा हट्ठा करयल जाव पडिसुणित्ता खिप्पामेव सिरिघराओ तिण्णि सयसहस्साइं तहेव जाव कासवगं सद्दावेति । ५३. तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिउणो कोडुंबियपुरिसेहिं सदाविते समाणे हट्ठे तुट्टे ण्हाए कयबलिकम्मे जाव सरीरे जेणेव जमालिस खत्तियकुमारस्स पिया तेणेव उवागच्छइ, तेणेव उवागच्छित्ता करयल० जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं वद्धावेइ, जएणं विजएणं वद्धावित्त एवं वयासी संदिसंतु णं देवाणुप्पिया ! जं मए करणिज्जं । ५४. तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कासवगं एवं क्यासी तुमं णं देवाप्पिया ! जमालिस खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेहि । ५५. तए णं से कासवए जमालिस्स खत्तियकुमारस्स • पिउणा एवं वुत्ते समाणे हद्वतुट्टे करयल जाव एवं सामी ! तहत्ताणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सुरभिणा गंधोदएणं हत्थ पादे पक्खालेइ, सुरभिणा गंधोदएणं हत्थ पादे पक्खलित्ता सुद्धाए अट्ठपडलाए पोत्तीए मुहं बंधइ, मुहं बंधित्ता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेइ। ५६. तए णं सा जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं अग्गकेसे पङिच्छइ, अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदणं पक्खालेइ, सुरभिणा गंधोदएणं पक्खालेत्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहिं अच्चेति, अच्चित्ता सुद्धवत्थेणं बंधेइ, सुद्धवत्थेणं बंधित्ता रयणकरंडगंसि पक्खिवति, पक्खिवित्ता हार-वारिधार - सिंदुवार छिन्नमुत्तावलिप्पगासाइं सुयवियोगदूसहाइं अंसूइं विणिम्मुयमाणी विणिम्मुयमाणी एवं वयासी एस णं अम्हं जमालिस खत्तियकुमारस्स बहूसु तिहीसु य पव्वणीसु य उस्सवेसु य जण्णेसु य छणेसु य अपच्छिमे दरिसणे भविस्सति इति कट्टु ओसीसगमूले ठवेति । ५७. तणं तस् जमालिस्स खत्तियकुमारस्स अम्मा-पियरो दुच्चं पि उत्तरावक्कमणं सीहासणं रयावेति, दुच्चं पि उत्तरावक्कमणं सीहासणं रयावित्ता जमालिं खत्तियकुमारं सेयापीतएहिं कलसेहिं ण्हाणेति, से० २ पम्हसुकुमालाए सुरभीए गंधकासाइए गायाइं लूहेति, सुरभीए गंधकासाइएगा : लूहेत्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपंति, गाया अणुलिपित्ता नासानिस्सासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हय" पिलवातिरेगं धवलं कणगखचियंतकम्मं महरिहं हंसलक्खणं पडसाडगं परिहिति, परहित्ता हारं पिद्धेति, २ अद्धहारं पिणद्धेति, अ० पिणद्धित्ता एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसंकडुक्कडं मउडं पिणद्धति, किं बहुणा ? गंथिम-वेढिम-पुरिम-संघातिमेणं चउव्विहेणं मल्लेणं कप्परुक्खगं पिवं अलंकियविभूसियं करेति । ५८. तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबिय पुरिसे सदावेइ, सहावेत्ता एवं वयासि खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविद्वं लीलट्टियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंटियाजालपरिखित्तं पुरिससहस्सवाहणीयं सीयं उवट्टवेह, उववेत्ता मम एयमाणत्तियं पच्चप्पिणह । ५९. तए णं ते कोडुंबियपुरिसा जाव पच्चप्पिणंति । ६०. तरण से जमाली खत्तियकुमारे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेण आभरणालंकारेणं चउव्विहेणं अलंकारेण अलंकरिए समाणे पडिपुण्णालंकारे सीहासणाओ अट्ठेति, सीहासणाओ अब्भुट्टेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहइ, दुरूहित्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे । ६१. तए णं तस्स जमालिस्स र्खाळायकुमारस्स माया ण्हाया कयबलिकम्मा जाव सरीरा हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइ, सीयं दुरूहित्ता जमालिस्स वित्तियकुमारस्स दाहिणे पासे भद्दासणवरंसि सन्निसण्णा । ६२. तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाई ण्हाया जाव सरीरा रयहरणं च पडिग्गनं च GO ***********ADX
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy