SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ OESN853039338 55555$ $$$$$$$ 0. ! BIGR0555555555555555555555555555555555555555555555555feer र पंचमे सए (स. ५ उ०९ सु०१४ २) जावजे लोक्कइ से लोए, सेतेणटेणं गंगेया ! एवं वुच्चइ जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति। ५२. (१) ८ सयं भंते ! एतेवं जाणह उदाहु असयं ? असोच्चा एतेवं जाणह उदाहु सोच्चा 'सतो नेरइया उववज्जंति, नो असतो नेरइया उववज्जति जाव सओ वेमाणिया चयंति, म नो असओ वेमाणिया चयंति' ? गंगेया ! सयं एतेवं जाणामि, नो असयं; असोच्चा एतेवं जाणामि, नो सोच्चा; 'सतो नेरझ्या उववज्जति, नो असओ नेरइया उववज्जति, जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति'। (२) से केणद्वेणं भंते ! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति? गंगेया! केवलीणं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ, दाहिणेणं एवं जहा सद्दुद्देसए (स०५ उ०४ सु०४२) जाव निव्वुडे नाणे केवलिस्स, से तेणटेणं गंगेया ! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति। ५३. (१) सयं भंते ! नेरइया नेरइएसु उववज्जति ? असयं नेरइया नेरइएसु उववज्जति ? गंगेया ! सयं नेरइया नेरइएसु उववज्जति, नो असयं नेरइया नेरइएसु उववज्जति। (२) से केणटेणं भंते ! एय वुच्चइ जाव उववज्जति ? गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए, असुभाणं कम्माणं उदएणं, असुभाणं कम्माणं विवागणं, असुभाणं कम्माणं फलविवागेणं सयं नेरइया नेरइएसु उववजंति, नो असयं नेरइया नेरइएसु उववज्जति, से तेणद्वेणं गंगेया ! जाव उववज्जति । ५४. (१) सयं भंते ! असुरकुमारा०पुच्छा। गंगेया ! सयं असुरकुमारा जाव उववज्जति, नो असयं असुरकुमारा जाव उववज्जति। (२) से केणट्ठणं तं चेव जाव उववजंति ? गंगेया ! कम्मोदएणं कम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए, सुभाणं कम्माणं उदएणं, सुभाणं कम्माणं विवागणं, सुभाणं कम्माणं फलविवागणं सयं असुरकुमारा असुरकुमारत्ताए उववज्जति, नो असयं असुरकुमारा असुरकुमारत्ताए उववज्जति से तेण?णं जाव उववज्जति । एवं जाव थणियकुमारा । ५५. (१) सयं भंते ! पुढविक्काइया० पुच्छा । गंगेया ! सयं पुढविकाइया जाव उववज्जति, नो असयं पुढविक्काइया जाव उववज्जति। (२) से केणद्वेणं भंते ! एवं वुच्चइ जाव उववज्जति ? गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए, सुभासुभाणं कम्माणं उदएणं, सुभासुभाणं कम्माणं विवागणं, सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववज्जंति, नो असयं पुढविकाइया जाव उववज्जति। सेतेणटेणं जाव उववज्जति । ५६. एवं जाव मणुस्सा। ५७. वाणमंतर-जोइसिय-वेमाणिया जहा असुरकुमारा। से तेणद्वेणं गंगेया ! एवं वुच्चइ-सयं वेमाणिया जाव उववज्जति, नो असयं जाव उववज्जति। [सु. ५८. भगवओ सव्वण्णुत्ते गंगेयाणगारस्स पच्चभिण्णा] ५८. तप्पभिइं च णं से गंगेया ! अणगारे समणं भगवं महावीरं पच्चभिजाणइ सव्वण्णू सव्वदरिसी। [सु. ५९. गंगेयाणगारस्स पंचजामधम्मपडिवजणं निव्वाणं च ५९. तए णं से गंगेये अणगारे समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुब्भं अंतियं चाउज्जामाओ धम्माओ पंचमहव्वइयं एवं जहा कालासवेसियपुत्तो (स० १ उ०९ सु०२३-२४)तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे । सेवं भंते ! सेवं भंते ! त्तिा गंगेयो समत्तो॥९.३२ ॥ *** तेत्तीसइमो उद्देसो 'कुंडग्गामे' ★★★ सु. १-२०. उसभदत्तमाहण-देवाणंदामाहणीअहियारो] १. तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था । वण्णओ। बहुसालए चेतिए। वण्णओ । २. तत्थ णं माहणकुंडग्गामे नयरे उसभदत्ते नाम माहणे परिवसतिअड्ढे दित्ते वित्ते जाव अपरिभूए। रिउवेदजजुवेद-सामवेद-अथव्वणवेद जहा खंदओ (स०२ उ० १ सु० १२) जाव अन्नेसु य बहुसु बंभण्णएसु नएसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्ण-पावे जाव अप्पाणं भावेमाणे विहरति । ३. तस्स णं उसभदत्तमाहणस्स देवाणंदा नाम माहणी होत्था, सुकुमालपाणिपाया जाव पियदसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुण्ण-पावा जाव विहरइ। सु.४-१२. माहणकुंडग्गामसमोसढस्स भगवओ वंदणत्थं उसभदनदेवाणंदाणं विभूईए गमणं] ४. तेणं कालेणं तेणं समएणं सामी समोसढे। परिसा जाव पज्जुवासति । ५. तए णं उसभदत्ते माहणे इमीसे कहाए लद्धढे समाणे हट्ठ जाव हियए जेणेव देवाणंदा माहणी ॥ तेणेव उवागच्छति, उवागच्छित्ता देवाणंदं माहणिं एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं 955555555555555555555555555555555555555555555555550 roo5555555555555555555555555 श्री आगमगुणमंजूषा ३५३45555555555999999 0 0
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy