SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ NOR555555555555555555555555555555555555555555555555froy MARo%9555555555555 तापम ... २३० $$$$$555555555520 लोभेसु होज्जा, तिसुहोज्जमाणे तिसु संजलणमाण-माया-लोभेसुहोज्जा, दोसु होज्जमाणे दोसुसंजलणमाया-लोभेसु होज्जा, एगम्मि होज्जमाणे एगम्मि संजलणे लोमे होज्जा । ३९. तस्स णं भंते ! केवतिया अज्झवसाणा पण्णत्ता ? गोयमा ! असंखेज्जा, एवं जहा असोच्चाए (सु. २५-२६) तहेव जाव केवलवरनाण-दसणे समुप्पज्जइ (सु.२६)। ४०. से भंते ! केवलिपण्णनं धम्मं आघविज्जा वा, पाण्णवेज्जा वा, परूविज्ना वा ? हता, आघविज वा. पाण्णवेन वा. परवेज्ज वा। ११. (१) से णं भंते ! पव्वावेज वा मुंडावेज्ज वा ? हंता, गोयमा ! पव्वावेज्ज वा, मुंडावेज्ज वा। (२) तस्स णं भंते ! सिस्सा वि पव्वावेज वा, मुंडावेज्ज वा ? हंता, पव्वावेज्ज वा मुंडावेज वा। (३) तस्स णं भंते ! पसिस्सा वि पव्वावेज्ज वा मुंडावेज वा ? हंता, पव्वावेज्ज वा मुंडावेज वा। ४२. (१) से णं भंते ! सिज्झति बुज्झति जाव अंतं करेइ ? हंता, सिज्झइ जाव अंतं करेइ। (२) तस्सणं भंते ! सिस्सा वि सिज्झंति जाव अंतं करेंति ? हंता, सिझंति जाव अंतं करेति। (३) तस्सणं भंते ! परिस्सा वि सिज्झंति जाव अंतं करेंति ? एवं चेव जाव अंतं करेति । ४३. सेणं भंते ! किं उडे होज्जा ? जहेव असोच्चाए (सु. ३०) जाव तदेक्कदेसभाए होना। ४४. ते णं भंते ! एगसमएणं केवतिया होज्जा ? गोयमा ! जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं अट्ठसयं -१०८ से तेणद्वेणं गोयमा ! एवं वुच्चइ -सोच्चा णं केवलिस्स वा जाव केवलिउवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेजा, अत्थेगतिए केवलनाणं नो उप्पाडेजा। सेवं भंते ! सेवं भंते ! ति जाव विहरइ। नवमसयस्स इगतीसइओ उद्देसो॥९.३१॥ बत्तीसइमो उद्देसो 'गंगेय★★★ [सु. १-२. बत्तीसइमुद्देसस्सुवुग्धाओ] १. तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था । वण्णओ। दूतिपलासे चेइए । सामी समोसढे । परिसा निग्गया। धम्मो कहिओ। परिसा पडिगया। २. तेणं कालेणं तेणं समएणं पासावच्चिज्जे गंगेए नाम अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामते ठिच्चा समणं भगवं महावीरं एवं वयासी [सु. ३-५५. पासावच्चिज्जगंगेयअणगारस्स पुच्छाओ भगवओ समाहाणं च] [सु. ३-१३. चउवीसदंडएसु संतर -निरतरोववाय -उव्वट्टणपरूवणा] ३. संतरं भंते ! नेरइया उववज्जति, निरंतरं नेरइया उववज्जति ? गंगेया ! संतरं पि नेरइया उववनंति, निरंतरं पि नेरइया उववज्जति । ४. (१) संतरं भंते ! असुरकुमारा उववज्जंति, निरंतरं असुरकुमारा उववज्जति ? गंगेया ! संतरं पि असुरकुमारा उववज्जति, निरंतरं पि असुरकुमारा उववज्जति। (२) एवं जाव थणियकुमारा। ५. (१) संतरं भंते ! पुढविकाइया उववज्जति, निरंतरं पुढविकाइया उववज्जति ? गंगेया ! नो संतरं पुढविकाइया उववज्जति, निरंतरं पुढविकाइया उववज्जति। (२) एवं जाव वणस्सइकाइया । ६. वेइंदिया जाव वेमाणिया, एते जहा णेरइया । ७. संतरं भंते ! नेरइया उव्वद्वंति, निरंतरं नेरइया उव्वटुंति ? गंगेया! संतरं पि नेरइया उव्वद्वृति, निरंतरं पि नेरइया उव्वट्ठति। ८. एवं जाव थणियकुमारा । ९. (१) संतरं भंते ! पुढविक्काइया उव्वद्वृति०? पुच्छा। गंगेया ! णो संतरं पुढविक्काइया उव्वद्वृति निरंतरं पुढविक्काइया उव्वति। (२) एवं जाव वणस्सइकाइया नो संतरं, निरंतरं उव्वर्टेति । १०. संतरं भंते ! बेइंदिया उव्वटुंति, निरंतरं बेदिया उव्वटुंति ? गंगेया ! संतरं पि बेइंदिया उव्वद्वृति, निरंतरं पि बेइंदिया उव्वद॒ति । ११. एवं जाव वाणमंतरा । १२. संतरं भंते ! जोइसिया चयंति० ? पुच्छा । गंगेया ! संतरं पि जोइसिया चयंति, निरंतरं पि जोइसिया चयति । १३. एवं जाव वेमाणिया वि। [सु. १४. पवेसणगस्स भेयचउक्कं] १४. कइविहेणं भंते ! पवेसणए पण्णत्ते ? गंगेया ! चउव्विहे पवेसणए पण्णत्ते, तं जहा नेरइयपवेसणए तिरिक्खजोणियपवेसणए मणुस्सपवेसणए देवपवेसणए। [सु. १५-२९. नेरइयपवेसणगपरूवणा] सु. १५. नेरझ्यपवेसणगस्स सत्त भेया] १५. नेरइयपवेसणए णं भंते ! कइविहे पण्णत्ते ? गंगेया ! सत्तविहे पन्नत्ते, तं जहा रयणप्पभापुढविनेरझ्यपवेसणए जाव अहेसत्तमापुढविनेरइय पवेसणए। सु. १६.२७. नेरइयपवेसणए पविसमाणाणं एगादिअसंखेज्जाण नेग्इयाणं सन नरयपुढविं पडुच्च विन्यरओ भंगपरूबणा १६. म एगे भंते ! नेरइए नेरइयपवेसणए णं पविसमाणे किं रयणप्पभाए होज्जा, सक्करप्पभाए होज्जा, जाव अहेसत्तमाए होज्जा ? गंगेया ! रयणप्पभाए वा होज्जा जावई अहेसत्तमाए वा होना। ७।१७. दोभंते ! नेरइया नेरइयपवेसणएणं पविसभाणा किं रयणप्पभाए होज्जा जाव अहेसत्तमाए होज्जा? गंगेया ! रयणप्पभाए वा होज्जा 105555555555555555555555555555555555555555555555555 res 5 55555555555555555 श्री आगमगुणमंजूषा- ३४५5555555555555555555555079
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy