SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ AGR555555555555555 (५) भगवई ८ सत्तं उ-१ [९७] $$ $$ $$ $$$25 MOR9555555555555555555555555555555555555555555555555feos (३) कप्पातीत० दुविहा पण्णत्ता, तं जहा गेवेज्जगकप्पातीतवे० अणुत्तरोववाइयकप्पातीतवे०। (४) गेवेजगकप्पातीतगा नवविहा पण्णत्ता, तं जहा हेट्ठिमहेट्ठिभगेवेज्जगकप्पातीतगाजाव उवरिमउवरिमगेविज्जगकप्पातीतया। (५) अणुत्तरोववाइयकप्पातीतगवेमाणियदेवपंचिदियपयोगपरिणया णं भंते ! पोग्गला कइविहा पण्णत्ता ? गोयमा ! पंचविहा पण्णत्ता, तं जहा विजय - अणुत्तरोववाइय० जाव परिणया जाव सव्वट्टसिद्धअणुत्तरोववाइयदेवपंचिदिय जाव परिणता । १७. (१) सुहुमपुढविकाइयएगिदियपयोगपरिणया णं भंते ! पोग्गला कइविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । केई अपज्जत्तगं पढम भणंति, पच्छा पज्जत्तगं। पज्जत्तगसुहुमपुढविकाइय जाव परिणया य अपज्जत्तग सुहुमपुढविकाइय जाव परिणया य । (२) बादरपुढविकाइयएगिदिय० ? एवं चेव । १८. एवं जाव वणस्सइकाइया । एक्केका दुविहा सुहमा य बादरा य, पज्जत्तगा अपज्जत्तगा य भाणियव्वा । १९. (१) बेदियपयोगपरिणयाणं पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा पज्जत्तबेदियपयोगपरिणया य, अपज्जत्तग जाव परिणया य। (२) एवं तेइंदिया वि। (३) एवं चउरिदिया वि। २०. (१) रयणप्पभापुढविनेरइय० पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा पज्जत्तगरयणप्पभापुढवि जाव परिणया य, अपज्जत्तग जाव परिणया य। (२) एवं जाव अहेसत्तमा । २१. (१) सम्मुच्छिमजलचरतिरिक्ख० पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा पज्जत्तग० अपज्जत्तग० । एवं गब्भवक्कंतिया वि। (२) सम्मुच्छिमचउप्पदथलचर० । एवं चेव। एवं गब्भवक्कंतिया य। (३) एवं जाव सम्मुच्छिमखहयर० गब्भवक्कंतिया य एक्कक्के पज्जत्तगाय अपज्जत्तगायभाणियव्वा । २२. (१) सम्मुच्छिममणुस्सपंचिदिय० पुच्छा। गोयमा ! एगविहा पन्नत्ता अपज्जत्तगा चेव। (२) गब्भवक्वंतियमणुस्सपंचिंदिय० पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा पज्जत्तगगब्भवक्कंतिया वि, अपज्जत्तगगब्भवक्कंतिया वि । २३. (१) असुरकुमारभवणवासिदेवाणं पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा पज्जत्तगअसुरकुमार० अपज्जत्तगअसुर० । (२) एवं जाव थणियकुमारा पज्जत्तगा अपज्जत्तगाय। २४. एवं एतेणं अभिलावेणं दुयएणं भेदेणं पिसाया य जाव गंधव्वा, चंदा जाव ताराविमाणा, सोहम्मकप्पोवगा जाव अच्चुओ, हिट्ठिमहिट्ठिमगेविजकप्पातीत जाव उवरिमउवरिमगेविज०, विजयअणुत्तरो० जाव अपराजिय० । २५. सव्वट्ठसिद्धकप्पातीय० पुच्छा । गोयमा! दुविहा पण्णत्ता, तं जहा पज्जत्तगसव्वसिद्धअणुत्तरो० अपज्जत्तगसव्वट्ठ जाव परिणया वि। २ दंडगा । २६.जे अपज्जत्तासुहुमपुढवीकाइयएगिदियपयोगपरिणया! ते ओरालियतेया-कम्मगसरीरप्पयोगपरिणया, जे पज्जत्तासुहुम० जाव परिणया ते ओरालियतेया-कम्मगसरीरप्पयोगपरिणया । एवं जाव चउरिदिया पज्जत्ता । नवरं जे पज्जत्तगबादरवाउकाइयएगिंदियपयोगपरिणया ते ओरालिय-वेउब्विय-तेयाकम्मसरीर जाव परिणता । सेसं तं चेव । २७. (१) जे के अपज्जत्तरयणप्पभापुढेविनेरइयपंचिदियपयोगपरिणया ते वेउव्विय-तेया-कम्मसरीरपयोगपरिणया। एवं पज्जत्तया वि। (२) एवं जाव अहेसत्तमा । २८. (१) जे अपज्जत्तगसम्मुच्छिमजलचर जाव परिणया ते ओरालियतेया -कम्मासरीर जाव परिणया। एवं पज्जत्तगा वि । (२) गब्भवक्वंतिया अपज्जत्तया एवं चेव। (३) पज्जत्तयाणं एवं चेव, नवर सरीरगाणि चत्तारि जहा बादरवाउक्काइयाणं पज्जत्तगाणं । (४) एवं जहा जलचरेसु चत्तारि आलावगा भणिया एवं चउप्पदउरपरिसप्पभुयपरिसप्प-खहयरेसु वि चत्तारि आलावगा भाणियव्वा । २९. (१) जे सम्मुच्छिममणुस्सपंचिदियपयोगपरिणया ते ओरालियतेया -कम्मासरीर जाव परिणया। २ एवं गब्भवक्कंतिया वि अप्पज्जत्तगा वि। ३ पज्जत्तगा वि एवं चेव, नवरं सरीरगाणि पंच भाणियव्वाणि । ३०. (१) जे अपज्जत्तगा असुरकुमारभवणवासि जहा नेरइया तहेव । एवं पज्जत्तगा वि। २ एवं दुयएणं भेदेणं जाव थणियकुमारा। ३१. एवं पिसाया जाव गंधव्वा, चंदा जाव ताराविमाणा, सोहम्मो कप्पो जाव अच्चुओ, हेट्टिमहे हिमगेवेज जाव उवरिमउवरिमगे वेज्ज०, विजयअणुत्तरोववाइए जाव सव्वट्ठसिद्धअणु०, एक्के क्के णं दुयओ भेदो भाणियन्वो जाव जे पज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइया जाव परिणया ते वेउब्विय-तेया-कम्मासरीरपयोगपरिणया । दंडगा ३ । ३२. (१) जे अपज्जत्तासुहमपुढविकाइयएगिदियपयोगपरिणता ते फासिदियपयोगपरिणया। (२) जे पज्जत्तासुहमपुढविकाइया० एवं चेव। (३) जे अपज्जत्ताबादरपुढविक्काइया० एवं चेव । (४) एवं पज्जत्तगा वि । (५) एवं चउक्कएणं भेदेणं जाव वणस्सइकाइया । ३३. (१) जे अपज्जत्ताबेइंदियपयोगपरिणया ते जिब्भिदियxex 5 55555555555555555555 श्री आगमगुणमंजूषा - ३१२5555555555555555555555556xORE 9F5听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐听听听听听听听听乐乐SC况
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy