SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ G0555555555555555 १० . ..... 155555555555555sex CC%乐乐听听听听听听听听听听听听听听听听听听听听乐乐长乐乐乐乐乐乐乐场 भवक्खएणं ठितिक्खएणं०१ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । [सु. २३-२४. वरुणपियवयंसस्स सुकुलुप्पत्तिकमेण सिज्झणापरूवणा] २३. वरुणस्स णं भंते ! णागणत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं गते ? कहिं उववन्ने ? गोयमा ! सुकुले पच्चायाते। २४.सेणं भंते ! ततोहितो अणंतरं उव्वट्टित्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदह वासे सिज्झिहिति जाव अंतं काहिति । सेवं भंते ! सेवं भंते ! त्ति०! * सत्तमस्स नवमो उद्दसो ।।७.९।। दसमो उद्देसो 'अन्नउत्थि' ★★★ (सु. १-६. कालोदाइपमुहअन्नउत्थियमिहो कहागए णातपुत्तपरूवियपंचत्थिकायसरूवसंदेहे गोयमकयं समाहाणं] १. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था । वण्णओ। गुणसिलए चेइए। वण्णओ। जाव पुढविसिलापट्टए । वण्णओ। २. तस्स णं गुणसिलयस्स चेतियस्स अदूरसामते बहवे अन्नउत्थिया परिवसंति; तं जहा कालोदाई सेलोदाई सेवालोदाई उदए णामुदए नम्मुदए अन्नवालए सेलवालए सुहत्थी गाहावई। ३. तए णं तेसिं अन्नउत्थियाणं अन्नया कयाई एगयओ सहियाणं समुवागताणं सन्निविट्ठाणं सन्निसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था “एवं खलु समणे णातपुत्ते पंच अत्थिकाए पण्णवेति, तं जहा धम्मत्थिकायं जाव आगासत्थिकायं । तत्थ णं समणे णातपुत्ते चत्तारि अस्थिकाए अजीवकाएपण्णवेति, तं० धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकार्यपोग्गलत्थिकायं। एगं च समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीवकायं पन्नवेति । तत्थ णं समणे णायपुत्ते चत्तारि अत्थिकाए अरूविकाए पन्नवेति, तं जहा धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं जीवत्थिकायं । एगं च णं समणे णायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पन्नवेति । से कहमेतं मन्ने एवं ?। ४. तेणं कालेणं तेणं समएणं समणेभगवं महावीरे प्र जाव गुणसिलए समोसढे जाव परिसा पडिगता। ५, तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेट्टे अंतेवासी इंदभूती णाम अणगारे गोतमगोत्ते णं एवं जहा बितियसते नियंठुद्देसए (स० २ उ०५ सु० २१-२३) जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्त-पाणं पडिग्गहित्ता रायगिहातो जाव अतुरियमचवलमसंभंते जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति । ६. (१) तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति, पासेत्ता अन्नमन्नं सद्दावेति, अन्नमन्नं सद्दावेत्ता एवं वयासी “एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविप्पकडा, अयं च णं गोतमे अम्हं अदूरसामंतेणं वीतीवयति, तं सेयं खलु देवाणुप्पिया ! अम्हं गोतमं एयमट्ठ पुच्छित्तए" त्ति कट्ट अन्नमन्नस्स अंतिए एयमढे पडिसुणेति, पडिसुणित्ता जेणेव भगवं गोतमे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता भगवं गोतमं एवं वदासी एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाए पण्णवेति, तं जहा धम्मत्थिकायं जाव आगासत्थिकायं, तं चेव जाव रूविकायं अजीवकायं पण्णवेति, से कहमेयं भंते ! गोयमा ! एवं ? (२) तए णं से भगवं गोतमे ते अन्नउत्थिए एवं वयासी “नो खलु वयं देवाणुप्पिया ! अत्थिभावं 'नत्थि' त्ति वदामो, नत्थिभावं 'अत्थि'त्ति वदामो । अम्हे णं देवाणुप्पिया ! सव्वं अत्थिभावं 'अत्थी'ति वदामो, सव्वं नत्थिभावं 'नत्थी'ति वदामो । तं चेदसा खलु तुब्भे देवाणुप्पिया ! एतमट्ठ सयमेव पच्चुविक्खह' त्ति कट्ट ते अन्नउत्थिए एवं वदति । एवं वदित्ता जेणेव गुणसिलए चेतिए जेणेव समणे० एवं जहा नियंठुद्देसए (स०२ उ०५ सु० २५१) जाव भत्त-पाणं पडिदंसेति, भत्त-पाणं पडिदंसेत्ता समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता नच्चासन्ने जाव पज्जुवासति। [सु.७-११. कालोदाइकयाए पंचत्थिकायसंबंधियविविहपुच्छाए णातपुत्तकयं समाहाणं ] ७. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई यतं देसं हव्वमागए। ८. 'कालोदाईति समणे भगवं महावीरे कालोदाई एवं वदासी “से नूणं ते कालोदाई ! अन्नया कयाई एगयओ सहियाणं समुवागताणं सन्निविट्ठाणं तहेव (सु. ३) जाव से कहमेतं मन्ने एवं ? से नूणं ' कालोदाई ! अत्थे समडे ? हंता, अत्थि। तं सच्चे णं एसमढे कालोदाई !, अहं पंच अत्थिकाए पण्णवेमि, तं जहा धम्मत्थिकायं जाव पोग्गलत्थिकायं । तत्थ णं अहं ॐ चत्तारि अस्थिकाए अजीवकाए पण्णवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पण्णवेमि । ९. तए णं से कालोदाई समणं भगवं महावीरं एवं 乐乐乐听听听听听听听听听听听听乐乐玩玩乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听乐 555555555555555POR reryof5555555555555555555555 श्री आगमगुणमंजूषा १०३०९०555555555555555555555555555OOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy