SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 55555 (५) भगवई ७ सतं उद्देसक १ [८२] ********ek आयाहिगरणवत्तियं च णं तस्स नो ईरियावहिया किरिया कज्जति, संपराइया किरिया कज्जति । से तेणट्टेणं जाव संपराइया० । [सु. ७-८ समणोवासगस्स वताऽणतिचारवत्तव्वया] ७. समणोवासगस्स णं भंते! पुव्वामेव तसपाणसमारंभे पच्चक्खाते भवति, पुढविसमारंभे अपच्चक्खाते भवति, से य पुढविं खणमाणे अन्नयरं तसं पाणं विहिंसेज्जा, से णं भंते ! तं वतं अतिचरति ? णो इणट्टे समट्ठे, नो खलु से तस्स अतिवाताए आउट्टति । ८. समणोवासगस्स णं भंते! पुव्वामेव वणस्सतिसमारंभे पच्चक्खाते, से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिदेज्जा, से णं भंते! तं वतं अतिचरति ? णो इणट्ठे समट्ठे, नो खलु से तस्स अतिवाताए आउट्टति । [ सु. ९-१०. तहारूवसमण-माहणपडिलाभगस्स समणोवासयस्स लाभचयणापरूवणा] ९. समणोवासए णं भंते! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असण- पाण- खाइम- साइमेणं पडिलाभेमाणे किं लभति ? गोयमा ! समणोवासए णं तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे तहारुवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारए णं तमेव समाहिं पडिलभति । १०. समणोवासए णं भंते! तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे किं चयति ? गोयमा ! जीवियं चयति, दुच्चयं चयति, दुक्करं करेति, दुल्लभ लभति, बोहिं बुज्झति ततो पच्छा सिज्झति जाव अंतं करेति । (सु. १११३. अकम्मस्स गतिपरिण्णाणहेऊणं निस्संगताईणं छण्हं सोदाहरणा परूवणा] ११. अत्थि णं भंते! अकम्मस्स गती पण्णायति ? हंता, अत्थि । १२. कह णं भंते ! अकम्मस्स गती पण्णायति ? गोयमा ! निस्संगताए १ निरंगणताए २ गतिपरिणामेणं ३ बंधणछेयणताए ४ निरिंधणताए ५ पुव्वपओगेणं ६ अकम्मस्स गती पण्णायति । १३. (१) कहं णं भंते ! निस्संगताए १ निरंगणलाए २ गतिपरिणामेणं ३ बंधणछेयणताए ४ निरिंघणताए ५ पुव्वप्पओगेणं ६ अकम्मस्स गती पण्णायति ? गो० ! से जहानामए केयि पुरिसे सुक्कं तुंबं निच्छिदं निरुवहतं आणुपुव्वीए परिकम्मेमाणे परिकम्मेमाणे दब्भेहि य कुसेहि य वेढेति, वेढित्ता अट्ठहिं मट्टियालेवेहिं लिंपति, २ उण्हे दलयति, भूइं भूइं सुक्कं समाणं अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा, से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टियालेवाणं गुरुयत्ताए भारि यत्ताए सलिलतलमतिवतित्ता अहे धरणितलपतिट्ठाणे भवति ? हंता, भवति । अहे णं से तुंबे तेसिं अट्ठण्हं मट्टियालेवाणं परिक्खएणं धरणितलमतिवतित्ता उप्पिं सलिलतलपतिट्टाणे भवति ? हंता, भवति । एवं खलु गोयमा ! निस्संगताए निरंगणताएं गतिपरिणामेणं अकम्मस्स गती पण्णायति । (२) कहं णं भंते! बंधणछेदणत्ताए अकम्मस्स गती पण्णत्ता ? गोयमा ! से जहानामए कलसिंबलिया ति वा, मुग्गसिंबलिया ति वा, माससिंबलिया ति वा, सिंबलिसिंबलिया ति वा, एरंडमिजिया ति वा उण्हे दिण्णा सुक्का समाणी फुडित्ताणं एगंतमंतं गच्छइ एवं खलु गोयमा ! ० । (३) कहं णं भंते! निरिंधणताए अकम्मस्स गती० ? गोयमा ! से जहानामए धूमस्स इंधणविप्पमुक्कस्स उड्डुं वीससाए निव्वाघातेणं गती पवत्तति एवं खलु गोतमा !० । (४) कहं णं भंते! पुव्वप्पयोगेणं अकम्मस्स गती पण्णत्ता ? गोतमा ! से जहानामए कंडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निव्वाघातेणं गती पवत्तति एवं खलु गोयमा ! नीसंगयाए निरंगणयाए पुव्वप्पयोगेणं अकम्मस्स गती पण्णत्ता। [सु. १४-१५. जीव- चउवीसदंडएस दुक्खफुसणाइवत्तव्वया] १४. दुक्खी भंते ! दुक्खेणं फुडे ? अदुक्खी दुक्खेणं फुडे ? गोयमा ! दुक्खी दुक्खेणं फुडे, नो अदुक्खी दुक्खेणं फुडे । १५. (१) दुक्खी भंते! नेरतिए दुक्खेणं फुडे ? अदुक्खी नेरतिए दुक्खेणं फुडे ? गोयमा ! दुक्खी नेरतिए दुक्खेणं फुडे, नो अदुक्खी नेरतिए दुक्खेणं फुडे । (२) एवं दंडओ जाव वेमाणियाणं। (३) एवं पंच दंडगा नेयव्वा-दुक्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियादियति २ दुक्खी दुक्खं उदरेति ३ दुक्खी दुक्खं वेदेति ४ दुक्खी दुक्खं निज्जरेति ५ । [सु. १६. अणाउत्तस्स अणगारस्स गमण-तुयट्टण-वत्थाङ्गहणनिक्खिवणेसु किरियावत्तव्वया) १६. (१) अणगारस्स णं भंते! अणाउत्तं गच्छमाणस्स वा, चिट्टमाणस्स वा, निसीयमाणस्स वा, तुयट्टमाणस्स वा अणाउत्तं वत्थं पडिग्गहं कंबलं पादपुंछणं गेहमाणस्स वा, निक्खिवमाणस्स वा, तस्स णं भंते! किं इरियावहिया किरिया कज्जति ? संपराइया किरिया कज्जति ? गोयमा ! नो ईरियावहिया किरिया कज्जति, संपराइया किरिया कज्जति । (२) से केणट्टेणं० ? गोयमा ! जस्स णं कोह- माण- माया लोभा वोच्छिन्ना भवंति तस्स णं इरियावहिया किरिया कज्जति, नो संपराइया किरिया कज्जति । जस्स णं कोह-माण माया लोभा अवोच्छिन्ना भवंति तस्स णं संपराइया किरिया कज्जति, नो इरियावहिया । अहासुत्तं रियं 454545 श्री आगमगणमंजपा २९७ national 2010 03 598 फ्र
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy