SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ DOLC%%%%%%%$ $ $$ $明 (२) सूयगडो बी.सु. १-अ. पोंडरीयं/२.अ. किरीयाठाणं [२३] 55555$$$$$$$$$$ OR 1555555555555555555555sexog 乐乐乐明明明明明明明明明明明明明明明明乐乐乐乐乐乐乐OP समारभंते वि न समणुजाणइ, इति से महता आदाणातो उवसंते उवहिते पडिविरते । ६८५. से भिक्खू जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हति, नेवऽण्णेण परिगिण्हावेति, अण्णं परिगिण्हतं पिण समणुजाणइ, इति से महया आदाणातो उवसंते उवहिते पडिविरते । ६८६. से भिक्खू जं पि य इमं संपराइयं कम्मं कज्जइ णो तं सयं करेति, नेवऽन्नेणं कारवेति, अन्नं पि करेंतं णाणुजाणति, इति से महता आदाणातो उवसंते उवहिते पडिविरते। ६८७. से भिक्खू जं पुण जाणेज्जा असणं वा ४ अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताई समारंभ समुद्दिस्स कीतं पामिच्चं अच्छेज्ज अणिसट्ठ अभिहडं आहट्टद्देसियं चेतियं सिता तं णो सयं भुंजइ, णो वऽन्नेणं भुंजावेति, अन्नं पि भुजंतं ण समणुजाणइ, इति से महता आदाणातो उवसंते उवट्ठिते पडिविरते से भिक्खू । ६८८. अह पुणेवं जाणेज्जा, तं० विज्जति तेसिं परक्कमे जस्सट्ठाते चेतितं सिया, तंजहा अप्पणो से, पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, णाईणं, राईणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, आदेसाए, पुढो पहेणाए, सामासाए, पातरासाए, सण्णिधिसंणिचए कज्जति इहमेगेसिं माणावाणं भोयणाए । तत्थ भिक्खू परकड-परणिट्ठितं उग्गमुप्पायणेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिसितं एसियं वेसियं सामुदाणियं पण्णमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजातामातावुत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा, तंजहा अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले । ६८९. से मिक्खू मातण्णे अण्णतरं दिसं वा अणुदिसं वा पडिवण्णे धम्म आइक्खे विभए किट्टे उवट्ठितेसु वा अणुवट्टितेसु वा सुस्सूसमाणेसु पवेदए संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवीइ किट्टए धम्मं । ६९०. से भिक्खू धम्म किट्टमाणे णो अन्नस्स हेउं धम्म आइक्खेज्जा, णो पाणस्स हेउं धम्म आइक्खेजा, णो वत्थस्स हेउं धम्मंआइक्खेज्जा, णो लेणस्स हेउं धम्म आइक्खेजा, णो सयणस्स हेउं धम्म आइक्खेज्जा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खिज्जा, णण्णत्थ कम्मणिज्जरठ्ठताए धम्म आइक्ज्ज्जा । ६९१. इह खलु तस्स भिक्खुस्स अंतियं धम्म सोच्चा णिसम्म उट्ठाय वीरा अस्सिं धम्मे समुट्ठिता, जे ते तस्स भिक्खुस्स 'अंतियं धम्म सोच्चा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिता, ते एवं सव्वोवगता, ते एवं सव्वोवरता, ते एवं सव्वोवसंता, ते एवं सव्वत्ताए परिनिव्वुड त्ति बेमि । ६९२. एवं से भिक्खू धम्मट्ठी धम्मविदू नियागपडिवण्णे, से जहेयं बुतियं, अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं । ६९३. एवं से भिक्खूपरिण्णातकम्मे परिण्णायसंगे परिण्णायगिहवासे उवसंते समिते सहिए सदा जते । सेयं वयणिज्जे तंजहा समणे ति वा माहणे ति वा खंते ति वा दंते ति वा गुत्ते ति वा मुत्ते ति वा इसी ति वा मुणी ति वा कती ति वा विदू ति वा भिक्खू ति वा लूहे ति वा तीरट्ठी ति वा चरणकरणपारविदु त्ति बेमि | || ★★★ बितियसुयक्खंधस्सपोंडरीयं पढमं अज्झयणं सम्मत्तं ॥ २बीयं अज्झयणं 'किरियाठाणं फ६९४. सुतं मे आउसंतेणं भगवता एवमक्खातंइह खलु किरियाठाणे णाम अज्झयणे, तस्सणं अयमढे इह खलु संजूहेणं दुवे ठाणा एवमाहिज्जति, तंजहा धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे तस्सणं अयमढे इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति, तंजहा आरिया वेगे अणारिया वेगे, उच्चागोता वेगेणीयागोता वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिंच णं इमं एतारूवं दंडसमादाणं संपेहाए, तंजहा जेरइएसु तिरिक्खजोणिएसु माणुसेसु देवेसुजे यावन्ने तहप्पगारा पाणा विण्णू वेयणं वेदेति तेसिं पि य णं इमाइं तेरस किरियाठाणाइं भवंतीति अक्खाताई, तंजहा अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठिविपरियासियादंडे ५ मोसवत्तिए ६ अदिन्नादाणवत्तिए७ अज्झत्थिए ८ माणवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए १३ । ६९५. पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जत्ति, से जहानामए केइ पुरिसे आतहेउं वा णाइहेउं वा अगारहेउं वाई परिवारहेउं वा मित्तहेउं वा णागहेउं णा भूतहेउं वा जक्खहेउं वा तं दंडं तस-थावरेहिं पाणेहि सयमेव णिसिरति, अण्णेण वि णिसिरावेति, अण्णं पि णिसिरंतं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जे ति आहिज्जति, पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिते । ६९६. (१) अहावरे दोच्चे दंडसमादाणे अणट्ठादंडसवत्तिएत्ति आहिजति, से जहानामए केइ पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसाए mero5455555555555555555555 श्री आगमगुणमंजूषा - ७0555555555555 55555555557OK 明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听20
SR No.003252
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy