SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听G5CM FIGH9555555555555555 रश सूयगडों बी. अ. १.अ. पोंडरीय [१८] . पासति पहीणं तीरं, अपत्तं पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए सेयंसि विसण्णं । तए णं से पुरिसे तं पुरिसं एवं वदासी अहोणं इमे पुरिसे अखेयण्णे अकुसले अपंडिते अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जं णं एस पुरिसे 'खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खेस्सामि', णो य खलु एतं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहाणं एस पुरिसे मन्ने। अहमंसि पुरिसे खेयपणे कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्ट इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए, पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, जतरा सेयंसि विसण्णे दोच्चे पुरिसजाते । ६४१. अहावरे तच्चे पुरिसजाते। अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं पुक्खरणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं अणुपुवट्ठियं जाव पडिरूवं, ते तत्थ दोण्णि पुरिसज्जाते पासति पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, जाव सेयंसि निसण्णे। तते णं से पुरिसे एवं वदासी अहोणं इमे पुरिसा अखेत्तन्ना अकुसला अपंडिया अवियत्ता अमेहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू, जं णं एते पुरिसा एवं मण्णे 'अम्हेतं पउमवरपोंडरीयं उण्णिक्खेस्सामो', णो य खलु एयं पउमवरपोंडरीयं एवं उण्णिक्खेतव्वं जहा णं एए पुरिसा मण्णे । अहमंसि पुरिसे खेतन्ने कुसले पंडिते वियत्ते मेहावी अबाले मग्गथे मग्गविऊ मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीय उण्णिक्खेस्सामि इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए जाव अंतरा सेयंसि निसण्णे तच्चे पुरिसजाए । ६४२. अहावरे चउत्थे पुरिसजाए। अह पुरिसे उत्तरातो दिसातो आगम्म तं पुक्खरणिं तीसे पुक्खरणीए तीरे ठिच्चा पासति एगं पउमवरपोंडरीयं अणुपुव्वहितं जाव पडिरूवं । ते तत्थ तिण्णि पुरिसजाते पासति पहीणे तीरं अप्पत्ते जाव सेयंसि निसण्णे। ततेणं से पुरिसेएवं वदासी अहोणं इमे पुरिसा अखेत्तण्णाजावणो मग्गस्सगतिपरक्कमण्णू, जण्णं एते पुरिसा एवं मण्णे अम्हेतं पउमवरपोंडरीयं उण्णिक्खिस्सामो। णो खलु एयं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा मण्णे । अहमंसि पुरिसे खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं चणं अभिक्कमे ताव तावं च णं महंते उदए महंते सेते जाव विसण्णे चउत्थे पुरिसजाए। ६४३. अह भिक्खूलूहे तीरट्ठी खेयण्णे कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू अन्न्तरीओ दिसाओ अणुदिसाओ वा आगम्म तं पुक्खरणीं तीसे पुक्खरणीए तीरे ठिच्या पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते य चत्तारि पुरिसजाते पासति पहीणे तीरं अप्पत्ते जाव अंतरापोक्खरणीए सेयंसि विसण्णे। तते णं से भिक्खूएवं वदासी अहोणं इमे पुरिसा अखेतण्णा जावणो मग्गस्स गतिपरक्कमण्णू जंणं एते पुरिसा एवं मन्ने 'अम्हेयं पउमवरपोंडरीयं उन्निक्खिस्सामो', णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहाणं एते पुरिसा मन्ने, अहमंसी भिक्खू लूहे तीरट्ठी खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्ट इति वच्चा से भिक्खूणो अभिक्कमेतं पुक्खरणिं, तीसे पुक्खरणीए तीरे ठिच्चा सदं कुज्जा उप्पताहि खलु भो पउमवरपोंडरीया ! उप्पताहि खलु भो पउमवरपोंडरीया ! अह से उप्पतिते पउमवरपोंडरीए । ६४४. किट्टिते णाते समणाउसो ! अढे पुण से जाणितव्वे भवति । भंते ! त्ति समणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदति नमसंति, वंदित्ता नमंसित्ता एवं वदासी किट्टिते नाए समणाउसो ! अटुं पुण से ण जाणामो, समणाउसो ! त्ति समणे भगवं महावीरे ते य बहवे निग्गंथा य निग्गंथीओ य आमंतित्ता एवं वदासी हंता समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअटुं सहेउं सनिमित्तं भुज्जो भुज्जो उवदंसेमि । ६४५. से बेमि लोयं च खलु मए अप्पाहट्ट समणाउसो ! सा पुक्खरणी बुइता, कम्मं च खलु मए अप्पाहट्ट समणाउसो ! से उदए बुइते, कामभोगा य खलु मए अप्पाहट्ट समणाउसो! से सेए बुइते, जण-जाणवयं च खलु मए अप्पाहट्ट समणाउसो ! ते बहवे पउमवरपुंडरीया बुइता, रायाणं च खलु मए अप्पाहट्ट समणाउसो! से एगे महं पउमवरपोंडरीए बुइते, अन्नउत्थिया य खलु मए अप्पाहट्ट समणाउसो! ते चत्तारि पुरिसजाता बुइता, धम्मं च खलु मए अप्पाहट्ट समणाउसो! से भिक्खू बुइते, धम्मतित्थं च खलु मए अप्पाहट्ट समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहट्ट समणाउसो ! से सद्दे बुइते, नेव्वाणं च खलु मए अप्पाहट्ट समणाउसो ! से उप्पाते बुइते, एवमेयं च खलु मए अप्पाहट्ट समणाउसो ! से एवमेयं बुइतं। ६४६. इह खलु पाईणं वा पडीणं वा उदीणं MeroS 4 श्री आगमगुणमजूषा - ७२55555555555555OOR
SR No.003252
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy