SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ = (१) आयारो बी. सु. १५ अ. भावणा [४९ ] ******* प्पवालेणं अतीव अतीव परिवड्ढति, तो होउ णं कुमारे वद्धमाणे, तो होउ णं कुमारे वद्धमाणे । ७४१. ततो णं समणे भगवं महावीरे पंचधातिपरिवुडे, तंजहाखीरधातीए, मज्जणधातीए, मंडावणधातीए, खेल्लावणधातीए, अंकधातीए, अंकातो अंक साहरिज्नमाणे रम्मे मणिकोट्टिमतले गिरिकंदरसमल्लीणे व चंपयपायवे अहाणुपुवीए संवति । ७४२. ततो णं समणे भगवं महावीरे विण्णायपरिणय (ए?)विणियत्तबालभावे अप्पुस्सुयाइं उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सह-फरिस - रस- रूव-गंधाई परियारेमाणे एवं चाए विहरति । ७४३. समणे भगवं महावीरे कासवगोत्तेणं, तस्स णं इमे तिन्नि नामधेज्जा एवमाहिज्जंति, तंजहा अम्मापिउसंतिए वद्धमाणे, सहसम्मुइए समणे, भीमं भयभेरवं उरालं अचेलयं परीसहे सहति त्ति कट्टु देवेहिं से णामं कयं समणे भगवं महावीरे । ७४४. समणस्स णं भगवतो महावीरस्स पिता कासवगोत्तेणं । तस्स णं तिण्णि णामधेज्जा एवमाहिज्नंति, तंजहा सिद्धत्थे ति वा सेज्नसे ति वा जससे ति वा । समणस्स णं भगवतो महावीरस्स अम्मा वासिट्ठसगोत्ता। तीसे णं तिण्णि णामधेज्जा एवमाहिज्जंति, तंजहा तिसिला इ वा विदेहदिण्णा इ वा पियकारिणी ति वा । समणस्स णं भगवओ महावीरस्स पित्तियए सुपासे कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स जेट्टे भाया णंदिवद्धणे कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स ट्ठा भी सुदंसणा कासवगोत्तेणं । समणस्स णं भगवओ महावीरस्स भज्जा जसोया गोत्तेणं कोडिण्णा । समणस्स णं भगवतो महावीरस्स धूता कासवगोत्तेणं । तीसे दो नामज्जा एवमाहिज्नति तंजहा अणोज्जा ति वा पियदंसणा ति वा । समणस्स णं भगवतो महावीरस्स णत्तुई कोसियगोत्तेणं । तीसे णं दो णामधेज्जा एवमाहिज्जंति, तंजहा सेसवती ति वा जसवती ति वा । ७४५. समणस्स णं भगवतो महावीरस्स अम्मापियरो पासावच्चिज्जा समणोवासगा यावि होत्था । ते णं बहूई वासाइं समणोवासगपरियागं पालयित्ता छण्हं जीवणिकायाणं सारक्खणणिमित्तं आलोइत्ता णिदित्ता गरहित्ता पडिक्कमित्ता अहारिहं उत्तरगुणं पायच्छित्ताइं पडिवज्जित्ता कुससंथारं दुरुहित्ता भत्तं पच्चक्खायंति, भत्तं पच्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीरसंलेहणाए झुसियसरीरा कालमासेणं कालं किच्चा तं सरीरं विप्पजहित्ता अच्चुते कप्पे देवत्ताए उववन्ना । ततो णं आउक्खएणं भवक्खएणं ठितिक्खएणं चुते (ता) चइत्ता महाविदेहे वासे चरिमेणं उस्सासेणं सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संति, परिणिव्वाइस्संति, सव्वदुक्खाणं अंतं करिस्संति । ७४६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाते णातपुत्ते णायकुलविणिव्वत्ते विदेहे विदेहदिण्णे विदेहजच्चे विदेहसूमाले तीसं वासाइं विदेहे त्ति कट्टु अगारमज्झे वसित्ता अम्मापिऊहिं कालगतेहिं देवलोगमणुप्पत्तेहिं समत्तपइण्णे चेच्चा हिरण्णं, चेच्चा सुवण्णं, चेच्चा बलं, चेच्चा वाहणं, चेच्चा धण-कणग-रयण-संतसारसावतेज्जं, विच्छड्डित्ता विग्गोवित्ता, विस्साणित्ता, दातारेसु णं दायं पज्नाभाइत्ता, संवच्छरं दलइत्ता, जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं अभिनिक्खमणाभिप्पाए यावि होत्था । ७४७. संवच्छरेण होहिति अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्यसंपदाणं पवत्तती पुव्वसूरातो ॥ १११ ॥ ७४८. एगा हिरण्कोडी अव अणूणया सयसहस्सा। सूरोदयमादीयं दिज्जइ जा पायरासो ति ॥ ११२ ॥ ७४९. तिण्णेव य कोडिसता अट्ठासीतिं च होति कोडीओ । असीतिं च सतसहस्सा एतं संवच्छरे दिण्णं ॥ ११३ ॥ ७५०. वेसमणकुंडलधरा देवा लोगंतिया महिड्डीया । बोहिति य तित्थकरं पण्णरससु कम्मभूमीसु ॥ १.१४ ॥ ७५१. बंभम्मि य कप्पम्मि बोद्धव्वा कण्हराइणो मज्झे । लोगंतिया विमाणा अट्ठसु वत्था असंखेज्जा ॥ ११५ ॥ ७५२. एते देवनिकाया भंगवं बोहिति जिणवरं वीरं । सव्वजगज्जीवहियं अरहं ! तित्थं पवत्तेहि ॥ ११६ ॥ ७५३. ततो णं समणस्स भगवतो महावीरस्स अभिनिक्खमणाभिप्पायं जाणित्ता भवणवति वाणमंतर - जोतिसियविमाणवासिणो देवाय देवीओ य सएहिं २ रूवेहिं सएहिं २ णेवत्थेहिं सएहिं २ चिंधेहिं सव्विड्डीए सव्वजुतीए सव्वबलसमुदएणं सयाई २ जाणविमाणाई दुरुहंति। सयाई २ जाणविमाणाइं दुरुहिता अहाबादराई पोग्गलाई परिसार्डेति । अहाबादराई पोग्गलाई परिसाडेत्ता अहासुहुमाई पोग्गलाई परियाईति । अहासुहुमाई पोग्गलाई परियाइत्ता उड्डुं उप्पयंति । उड्डुं उप्पइत्ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए दिव्वाए देवगतीए अहेणं ओवतमाणा २ तिरिएणं असंखेज्नाई दीव समुद्दाई वीतिक्कममाणा २ जेणेव जंबुद्दीवे तेणेव उवागच्छंति, तेणेव उवागच्छिता जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति तेणेव उवागच्छित्ता जेणेव ॐ श्री आगमगुणमंजूषा ४९ LOKORY
SR No.003251
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages70
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy