________________
EC乐乐明明乐乐听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐听听听听听听听听
AGROFF555555555 (१) आयारो. बी. सु. २ अ. सेज्जा उद्देसक २ (२९]
1555555555555OOR दारुणा वा दारुपरिणामं कट्ट अगणिकायं उज्जालेज वा पज्जालेज्ज वा, तत्थ भिक्खू अभिकखेज्जा आतावेत्तए वा पयावेत्तए वा वियद्वित्तए वा । अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा। ४३०. से भिक्खू वा २ उच्चारपासवणेणं उब्बाहिज्जमाणे रातो वा वियाले वा गाहावतिकुलस्स दुवारबाहं अवंगुणेज्जा, तेणो य तस्संधिचारी अणुपविसेज्जा, तस्स भिक्खुस्स णो कप्पति एवं वदित्तए अयं तेणे पविसति वा णो वा पविसति, उवल्लियति वा णो वा उवल्लियति, आपतति वा णो वा आपतति, वदति वा णो वा वदति, तेण हडं, अण्णेण हडं, तस्स हडं, अण्णस्स हडं, अयं तेणे, अयं उवचरए, अयं हंता, अयं एत्थमकासी । तं तवस्सिं भिक्खं अतेणं तेणमिति संकति । अह भिक्खूणं पुव्वोवदिट्ठा ४ जाव णो चेतेज्जा। ४३१. से भिक्खू वा २ से जं पुण उवस्सयं जाणेज्जा, तं जहा तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव संताणए। तहप्पगारे उवस्सए णो ठाणं वा सेज वा णिसीहियं वा चेतेज्जा । से भिक्खू वा २ सेज पुण उवस्सयं जाणेज्जा तणपुंजेसु वा पलालपुंजेसु वा अप्पंडे जाव चेतेज्जा। ४३२. से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा अभिक्खणं २ साहम्मिएहिं ओवयमाणेहिं णो ओवतेजा। ४३३. से आगंतारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवातिणित्ता तत्थेव भुज्जो संवसंति अयमाउसो कालातिकंतकिरिया वि भवति । ४३४. से आगंतारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवातिणावित्ता तं दुगुणा दुगुणेण अपरिहरित्ता तत्थेव भुज्जो संवसंति अयमाउसो उवट्ठाणकिरिया यावि भवति । ४३५. इह खलु पाईणं वा ४ संतेगतिया सड्ढा भवंति, तंजहा गाहावती वा जाव कम्मकरीओ वा, तेसिंचणं आयारगोयरेणो सुणिसंते भवति, तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समण-माहण-अतिहि-किवण-वणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेतिताइं भवंति, तंजहा आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाणि वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुधाकम्मंताणि वा दब्भकम्मंताणि वा वब्भकम्मंताणि वा वव्वकम्मंताणि वा इंगालकमंताणि वा कट्टकम्मंताणि वा सुसाणकम्मंताणि वा गिरिकम्मंताणि वा कंदरकम्मंताणि वा संतिकम्मंताणि वा सेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा । जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा तेहिं ओवतमाणेहिं ओवतंति अयमाउसो ! अभिक्कंतकिरिया या वि भवति । ४३६. इह खलु पाईणं वा जाव ४ तं रोयमाणेहिं बहवे समणमाण-अतिहि-किवण-वणीमए समुद्दिस्स तत्थ २ अगारीहि अगाराइं चेतिताइभवंति, तंजहा आएसणाणि वा जाव गिहाणिवा, जे भयंतारोतहप्पगाराइं आएसणाणि वाजाव गिहाणि वा तेहिं अणोवतमाणेहिं ओवयंति अयमाउसो अणभिक्कंतकिरिया यावि भवति। ४३७. इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा गाहावती वा जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं भवति-जे इमे भवंति समणा भगवंतो सीलमंता जाव उवरता मेहुणाओ धम्माओ णो खलु एतेसिं भयंताराणं कप्पति आधाकम्मिए उवस्सए वत्थए, से ज्जाणिमाणि अम्हं अप्पणो सयट्ठाए चेतियाई भवंति, तं जहा आएसणाणि वा जाव गिहाणि वा सव्वाणि ताणि समणाणं णिसिरामो, अवियाइं वयं पच्छा वऽप्पणो सयट्ठाए चेतेस्सामो, तंजहा आएसणाणि वा जाव गिहाणि वा । एतप्पगारं णिग्योसं सोच्चा णिसम्म जे भयंतारोतहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति, २ त्ता इतरातितरेहिं पाहुडेहिं वटुंति, अयमाउसो ! वज्जकिरिया यावि भवति । ४३८. इह खलु पाईणं वा ४ संतेगतिया सड्डा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव पगणिय २ समुद्दिस्स तत्थ २ अगारीहि अगाराइं चेतियाइं भवंति, तंजहा आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति, २ त्ता इयराइयरेहिं पाहुडेहिं वटुंति,? अयमाउसो ! महावज्जकिरिया यावि भवति । ४३९. इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं बहवे समणजाते समुद्दिस्स तत्थ २ अगारीहिं अगाराइं चेतिताइं भवंति, तंजहा आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति, २ ता इतरातितरेहिं पाहुडेहिं वटुंति,? अयमाउसो! सावज्जकिरिया यावि भवति । ४४०. इह खलु पाईणं वा ४ जाव तं रोयमोणहिं एगं समणजातं समुद्दिस्स तत्थ २ अगारीहि अगाराइं चेतिताई भवंति, तंजहा आएसणाणि वा जाव गिहाणिवा महता पुढविकायसमारंभेणं जाव महता तसकायसमारंभेणं महता संरंभेणं महता समारंभेणं महता आरंभेणं महता विरूवरूवेहिं
MOTKO555555555555555555555555555555555555555555555556FOR
M
5 55555555555555555
श्री आगमगुणमंजूषा - २०555555555555555555555556xOR