________________
95
(१) आयारो प. सु. २ अ. लोगविजओ उद्देसक ३-४-५ [५]
कुंटत्तं खुज्जत्तं वडभत्तं सामत्तं सबलत्तं । सह पमादेणं अणेगरूवाओ जोणीओ संधेति, विरूवरूवे फासे पडिसंवेदयति । ७७. से अबुज्झमाणे हतोवहते जाती-मरणं अणुपरियट्टमाणे । जीवियं पुढो पियं इहमेगेसिं माणवाणं खेत्त-वत्थु ममायमाणाणं । आरत्तं विरत्तं मणि कुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झ तत्थेव रत्ता । ण एत्थ तवो वा दमो वा नियमो वा दिस्सति । संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेति । ७८. इणमेव णावकंवंति जे जणा धुवचारिणो । जातीमरणं परिण्णांय चर संकमणे दढे ॥ १॥ णत्थि कालस्स णागमो । सव्वे पाणा पिआउया सुहसाता दुक्खपडिकूला अप्पियवधा पियजीविणो जीवितुकामा । सव्वेसिं जीवितं पयं । ७९ तं परिगिज्झ दुपयं चउप्पयं अभिजुंजियाणं संसिंचियाणं तिविधेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिट्ठति भोयणा । ततो से एगंदा विप्परिसिहं संभूतं महोवकरणं भवति । तं पि से एगदा दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुंपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति । इति से परस्सऽट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति। मुणिणा हु एतं पवेदितं । अणोतरा एते, णो य ओहं तरित्तए । अतीरंगमा एते, णो व तीरं गमित्तए । अपारंगमा एते, णो य पारं गमित्तए । आयाणिज्जं च आदाय तम्मि ठाणे ण चिट्ठति । वितह पप्प खेत्तण्णे तम्मि ठाणम्मि चिट्ठति ॥२॥ ८०. उद्देसो पासगस्स णत्थि । बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवट्टं अणुपर त्ति बेमि । ★★★ ॥लोगविजयस्स ततीयो उद्देसओ सम्मत्तो ॥ ★★★ चउत्थो उद्देसओ ८१ ततो से एगया रोगसमुप्पाया समुप्पज्जति । जेहिं वा सद्धिं संवसति ते व णं एगया णियगा पुव्विं परिवयंति, सो वा ते णियए पच्छा परिवएज्जा। णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा । ८२. जाणित्तु दुक्खं पत्तेयं सायं, भोगामेव अणुसोयंति, इहमेगेसिं माणवाणं तिविहेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुया वा से तत्थ गढिते चिट्ठति भोयणाए । ततो से एगया विप्परिसिहं संभूतं महोवकरणं भवति । तं पि से एगया दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायणो वा से विलुंपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति । इति से परस्स अट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति । ८३. आसं च छंदं च विगिंच धीरे । तुमं चेव तं सल्लमाहट्टु । जेण सिया तेण णो सिया । इणमेव णावबुज्झंति जे जणा मोहपाउडा । ८४. थीभि लोए पव्वहिते । ते भो ! वदंति एयाई आयतणाई । से दुक्खाए मोहाए माराए णरगाए नरगतिरिक्खाए । सततं मूढे धम्मं णाभिजाणति । ८५. उदाहु वीरे अप्पमादो महामोहे, अलं कुसलस्स पमादेणं, संत्तिमरणं सपेहाए, भेउरधम्मं सपेहाए । णालं पास। अलं ते एतेहिं । एतं पास मुणि ! महब्भयं । णातिवातेज्ज कंचणं । ८६. एस वीरे पसंसिते जे पण णिविज्जति आदाणा । ण मे देति ण कुप्पेज्जा, थोवं लब्धुं ण खिसए । पडिसेहितो परिणमेज्जा । एतं मोणं समणुवासेज्जासि त्ति बेमि।★★★ ॥ लोगविजयस्स चउत्थो उद्देसओ सम्मत्तो ॥ ★★★ पंचमो उद्देसओ ★★★ ८७. जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कज्जंति । तं जहा अप्पणो से पुत्ताणं धूताणं सुण्हाणं णातीणं धातीणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आदेसाए पुढो पहेणाए सामासाए पातरासाए संणिहिसंणिचयो कज्जति इहमेगेसिं माणवाणं भोयणाए । ८८. समुट्ठिते अणगारे आरिए आरियपणे आरियदंसी अयं संधी ति अदुक्खु । से णाइए, णाइआवए, न समणुजाणए । सव्वामगंधं परिण्णाय णिरामगंधे परिव्वए । अदिस्समाणे कय - विक्कसु । से ण किणे, ण किणावए, किणतं ण समुणुजाणए । से भिक्खू कालण्णे बालपणे मातण्णे खेयण्णे खणयण्णे विणयण्णे समयण्णे भावणे परिग्गहं अममायमाणे कालेणुट्टाई अपडिण्णे । दुहतो छित्ता णियाइ । ८९. वत्थं पडिग्गहं कंबलं पादपुंछणं उग्गहं च कडासणं एतेसु चेव जाणेज्जा । लद्धे आहारे अणगारो मातं जाणेज्जा। से जहेयं भगवता पवेदितं । लाभो त्ति ण मज्जेज्जा, अलाभो त्ति ण सोएज्जा, बहुं पि लब्धुं ण णिहे। परिग्गहाओ अप्पाणं अवसक्केज्जा । अण्णहा णं पासए परिहरेज्जा । एस मग्गे आरिएहिं पवेदिते, जहेत्थ कुसले गोवलिपिज्जासि त्ति बेमि । ९०. कामा दुरतिक्कमा । जीवियं दुप्पडिबूहगं । कामकामी खलु अयं पुरिसे, से सोयति जूरति तिप्पति पिड्डति परितप्पति । ९१. आयतचक्खू लोगविपस्सी लोगस्स अहेभागं जाणति, उद्धं भागं जाणति, तिरियं भागं जाणति, गढिए अणुपरिमाणे । संधिं विदित्ता इह मच्चिएहिं, एस वीरे पसंसिते जे बद्धे पडिमोयए । ९२. जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो। अंतो अंतो
श्री
फ्र
Moon