SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (१) आयारो प.सु. १ अ. सत्थपरिण्णा उद्देसक ३-४.५ [२] C}听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐听听听听听听听听听听听听听听听乐乐乐$ 乐 तमेव अणुपालिया विजहित्ता विसोत्तियं । २१. पणया वीरा महावीहिं। २२. लोगं च आणाए अभिसमेच्चा अकुतोभयं । सेबेमि णेव सयं लोगं अब्भाइक्खेज्जा, णेव अत्ताणं अब्भाइक्खेज्जा । जे लोगं अब्भाइक्खति से अत्ताणं अन्भाइक्खति, जे अत्ताणं अन्भाइक्खति से लोग अब्भाइक्खति । २३. लज्जमाणा पुढो पास। 'अणगारा मो' त्ति एगेपवयमाणा, जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णेवऽणेगवेपाणे विहिंसति। २४. तत्थ खलुभगवता परिण्णा पवेदिता इमस्स चेव जीवितस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव उदयसत्थं समारभति, अण्णेहिं वा उदयसत्थं समारभावेति, अण्णे वा उदयसत्थं समारभंते समणुजाणति । तं से अहिताए तं से अबोधीए । २५. से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिंणातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए। इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । २६. से बेमि संति पाणा उदयणिस्सिया जीवा अणेगा । इहं च खलु भो अणगाराणं उदयं जीवा वियाहिया। सत्थं चेत्थ अणुवीयि पास। पुढो सत्थं पवेदितं। अदुवा अदिण्णादाणं। २७. कप्पइणे कप्पइणे पातुं, अदुवा विभूसाए। पुढो सत्थेहिं विउद्धृति।२८. एत्थ वि तेसिंणो णिकरणाए। २९. एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति । ३०. तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारभेज्जा, णेवण्णेहिं उदयसत्थं समारभावेज्जा, उदयसत्थं समारभंते वि अण्णे ण समणुजाणेजा। ३१. जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि | || सत्थपरिण्णाए तइओ उद्देसओ समत्तो॥★★★चउत्थो उद्देसओ ३२. से बेमि-णेव सयं लोगं अब्भाइक्खेज्जा, णेव अत्ताणं अब्भाइक्खेज्जा । जे लोगं अब्भाइक्खति से अत्ताणं अब्भाइक्खति, जे अत्ताणं अब्भाइक्खति से लोगं अब्भाइक्खति । जे दीहलोगसत्थस्स खेत्तण्णे से असत्थस्स खेत्तण्णे, जे असत्थस्स खेत्तण्णे से दीहलोगसत्थस्स खेतण्णे । ३३. वीरेहि एयं अभिभूय दिलृ संजतेहिं सता जतेहिं सदा अप्पमत्तेहिं । जे पमत्ते गुणट्टिते से हु दंडे पवुच्चति । तं परिण्णाय मेहावी इदाणी णो जमहं पुव्वमकासी पमादेणं । ३४. लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारंभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । ३५. तत्थ खलु भगवता परिण्णा पवेदिता इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव अगणिसत्थं समारभति, अण्णेहिं वा अगणिसत्थं समारभावेति, अण्णे वा अगणिसत्थं समारभमाणे समणुजाणति । तं से अहिताए, तं से अबोधीए। ३६. से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिंणातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए। इच्वत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । ३७. से बेमि संति पाणा पुढविणिस्सिता तणणिस्सिता पत्तणिस्सिता कट्ठणिस्सिता गोमयणिस्सिता कयवरणिस्सिया । संति संपातिमा पाणा आहच्च संपयंति य। अगणिं च खलु पुट्ठा एगे संघातमावज्जति। जे तत्थ संघातमावज्जति ते तत्थ परियावज्जति । जे तत्थ परियावज्जति ते तत्थ उद्दायति । ३८. एत्थ सत्यं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवन्ति । ३९. जस्स एते अगणिकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ।★★★|| सत्थपरिण्णाए चउत्थो उद्देसओ सम्मत्तो | *पंचमो उद्देसओ ४०. तं णो करिस्सामि समुट्ठाए मत्ता मतिमं अभयं विदित्ता तं जे णो करए एसोवरते, एत्थोवरए, एस अणगारे त्ति पवुच्चति । ४१. जे गुणे से आवट्टे, जे आवट्टे से गुणे । उ8 अहं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाई सुणेति । उढे अहं तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु यावि । एस लोगे वियाहिते। एत्थ अगुत्ते अणाणाए पुणो पुणो गुणासाते वंकसमायारे पमत्ते गारमावसे । ४२. लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहि सत्थेहि वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । ४३. तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव वणस्सतिसत्थं समारभति, अण्णेहिं वा वणस्सतिसत्थं समारभावेति, अण्णे वा 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听2C 园 YOO9555555555555555555 श्री आगमगणमंजूषा - ३ 5555555555555555555555555
SR No.003251
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages70
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy