SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पुब्वभवपत्थावो। एत्तो य चंदलेहाए कोवभवणप्पवेसवुत्ततो । संगाममूररायस्स साहिओ सोवियल्लीए ॥७॥ सोवि हु नियअवराहासंकासंभंतमाणसो एइ । तीसे पसायणत्थं कयसंझाविहियकायव्यो ॥७९॥ अब्भुट्टाणाइविहिं काऊणं सावि ठाइ तुहिक्का । तयभिमुहं सप्पणयं तो राया भणिउमारद्धो ॥८॥ किं देवि ! मए मणसावि कामिणि कमवि अहिलतेण।तुह अवरदं किंचिवि विहियं आहरणखूणंवा॥८१॥ अहवावि विसमदिट्ठीए नियइ तुह पायपंकयं कोवि? किंवा परियणमझम्मि कोवि अवगन्नए आण? ॥८२॥ अहवावि सत्तुसीमंतिणीउ समसीसियं समं तुमए। कम्मिवि अत्थे कुव्वंतिकहसु कमलच्छि! पसिऊण।।८३॥ सा जंपइ अवरद्धं न तए खूणंपि कत्थविय विहियं । विसमंपि कोवि न नियइ नय आणं खडए कोवि॥४४॥ सत्तुकामिणीओविमए संमं कह कुणतु समसीसिं । जयनिहणरक्खणखमा जा तुह पभवंति भुयदंडा ।।८५॥ किंपुण पहु ! अवरज्झइ एत्थ विही जेण सव्वसामग्गि। विहिऊण मंदपुन्नाए दंसियं नेय जायसुहं ॥८६॥ किंच, . पिययम ! तुमंपिवसणासणभोयणमित्तपुनपरिभोगो। कस्स कए उप्पायसि विहवभरं संतईए विणा ?॥८७॥ स्यणनिहिणेव जणएण जेण महुभूयणस्सव सुयस्स । उप्पाइऊण लच्छी वियरिज्जइ अइविसालावि ॥८८॥ तियसपुरपत्थियस्सवि होही तुह कहणु निब्बुई पच्छा । जइ नो हविस्सइसुओ कुलधम्मधणाइवुढिकरो।।८९॥ ता किं बहुणा पिय ! जंपिएणतंकिंपि कुणसु तं इण्हि । गब्भाणुभावपंडुरगंडयलं नियसि मं जेणं ॥९॥ इतश्च चन्द्रलेखायाः कोपभवनप्रवेशवृत्तान्तः । संग्रामशूरराजस्य कथितः सौविदल्ल्या ॥७॥ सोऽपि खलु निजापराधाशङ्कासंभ्रान्तमानस एति । तस्याः प्रसादनार्थं कृतसन्ध्याविहितकर्तव्यः ॥७९॥ अभ्युत्थानादिविधिं कृत्वा सापि तिष्ठति तूष्णीका । तदभिमुखं सप्रणयं ततो राजा भणितुमारब्धः ॥८॥ किं देवि ! मया मनसापि कामिनी कामप्यभिलषमाणेन । तवापराद्धं किञ्चिदपि विहितमाभरणझूणं वा ॥८१॥ अथवापि विषमदृष्ट्या पश्यति तव पादपङ्कजं कोऽपि । किंवा परिजनमध्ये कोप्यवगणयत्याज्ञाम् ? ॥२॥ अथवापि शत्रुसीमन्तिभ्यः स्पर्धा समं त्वया । कस्मिन्नप्यर्थे कुर्वन्ति कथय कमलाक्षि ! प्रसीद्य ॥३॥ सा जल्पत्यपराद्धं न त्वया क्षुणमपि कुत्रापिच विहितम्। विषममपि कोऽपि न पश्यति नचाज्ञा खण्डयति कोऽपि ॥ शत्रुकामिन्योऽपि मया समं कथं कुर्वन्तु स्पर्धाम् । जगन्निधनरक्षणक्षमौ यावत् तव प्रभवतो भुजदण्डौ ॥८६॥ किन्तु प्रभो ! अपराध्यत्यत्र विधिर्यन सर्वसामग्रीम् । विधाय मन्दपुण्याया दर्शितं नैव जातसुखम् ॥८६॥ किञ्च, प्रियतम ! त्वमपि वसनासनभोजनमानपूर्णपरिभोगः । कस्य कृते उत्पादयसि विभवभरं सन्तत्या विना ?॥८७|| रत्ननिधिनेव जनकेन येन मधुसूदनायेव सुताय । उत्पाद्य लक्ष्मीवितीयतेऽतिविशालापि ॥८८॥ त्रिदशपुरपस्थितस्यापि भविष्यति तव कथं नु निवृतिः पश्चात् । यदि नो भविष्यति सुतः कुलधर्मधनादिवृद्धिकरः तस्माकिंबहुना प्रिय ! जल्पितेन तकिमपि कुरु त्वमिदानीम् । गर्भानुभावपाण्डुरगण्डतलां पश्यसि मां येन॥१०॥ १ ग. भाय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy