SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पुरभवपत्थावी। अत्थि तरुणियणपारद्धवरमंगलो मंगलुगारबहिरीकयंवरतलो। तलवरप्पमुहनिवलोयरक्खियपुरो पुरजणारद्धसविसेसधम्मुज्जमो ॥२५॥ जमियजोगेहिं साहहिं सुपवित्तिओ तियससमरूवैतरुणयणकयविन्भमो। भमरपरिकलणखमकमलभूसियसरो सरसमल्लीणहंसावलीमणहरो ॥२६॥ हरियपरिकवलणापुट्ठगोसंकुलो कुलसमुप्पन्ननरनियरपयडियनओ। नय कया कलिनिवोवहयनरमयसुहो सुहयरो पवररमणिज्जविजओ तहिं ॥२७॥ तत्थ य जिणधम्ममहामहिवालनिवासगाढदुग्गंव । नयरी सुहंकरिचिय अस्थि जहत्था जयपसिद्धा ॥२८॥ जीए विसालुत्तुंगो मणिमयकविसीसकलियपायारो । गयणसिरीए रसणाकलावलायण्णमुव्वहइ ॥२९॥ जीए जलरासिसच्छहपरिहासंकंतरुइररविवि । जालाकलावपिंगलवडवानललीलमुव्वहइ ॥३०॥ जीए समुन्नयजिणभवणसिहरसंठवियकणयकलसाण | मझेण पैलुटुंतं न मुणिज्जइ मंडलं रविणो॥३१॥ जीए ससिकंतमणिमंदिराई निसि ससिकरावपुटाई । वियलियवाहजलाइ रोयंतिव तरणितवियाई ॥३२॥ गयदोसावि सदोसव्व जीए पविसंति कहवि रविपाया । कोडीसरघरसञ्चवियचिंधसंरुद्धसंचारा ॥३३॥ कमलदलट्ठियजललवतरलावि न जं कयावि कयराया। मुंचइ निवासिजणगुणकलावसंदाणियव्य सिरी॥३४॥ रंगिरतुंगतुरंगमखुरग्गनिग्यायविहुरियं धरणि । सिंचंति जीए करसीयरेण सदयव्य करिविसरा ॥३५॥ अस्ति तरुणीजनप्रारब्धवरमङ्गलो मङ्गलोद्वारबधिरीकृताम्बरतलः । पुररक्षकप्रमुखनृपलेोकरक्षितपुरः पुरजनारब्धसविशेषधर्मोद्यमः ॥२५॥ यमितयोगैः साधुभिः सुपवित्रितस्त्रिदशसमरूपतरुणजनकृतविभ्रमः । भ्रमरपरिकलनक्षमकमलभूषितसरः सर:समालीनहंसावलीमनोहरः ॥२६॥ हरितपरिकवलनापुष्टगोसंकुलः कुलसमुत्पन्ननरनिकरप्रकटितनयः । नच कदा कलिनृपोपहतनरमृगसुखः सुखकरः प्रवररमणीयविजयस्तस्मिन् ॥२७॥ तत्र च जिनधर्ममहामहीपालनिवासगाढदुर्ग इव । नगरी शुभकरी खल्वस्ति यथार्थी जगत्प्रसिद्धा ॥२८॥ यस्या विशालोत्तुङ्गो मणिमयकपिशीर्षकलितप्राकारः । गगनश्रियो रसनाकलापलावण्यमुद्वहति ॥२९॥ यस्या जलराशिसदृशपरिखासक्रान्तरुचिररविबिम्बम् । ज्वालाकलापपिङ्गलवडवानललीलामुद्वहति ॥३०॥ यस्याः समुन्नतजिनभवनशिखरसंस्थापितकनककलशानाम् । मध्येन पर्यस्यमानं न ज्ञायते मण्डलं रवेः ॥३१॥ यस्याः शशिकान्तमणिमन्दिराणि निशि शशिकरावस्पृष्टानि । विगलितबाप्पजलानि रुदन्तीव तरणितप्तानि॥३२॥ गतदोषा अपि सदोषा इव यस्यां प्रविशन्ति कथमपि रविपादाः। कोटीश्वरगृहदृष्टचिह्नसंरुद्धसंचाराः ॥३३॥ कमलदलस्थितजललवतरलापि न यां कदापि कृतरागा। मुञ्चति निवासिजनगुणकलापसंदानितेव श्रीः ॥३४॥ रङ्गनशीलतुङ्गतुरङ्गमखुराग्रनिर्घातविधुरितां धरणिम् । सिञ्चन्ति यस्याः करसीकरण सदया इव करिविसराः॥३॥ १ ग. °ववरतरुणिक०।२ ख. लावन्न ग. लावण्ण० । ३ ग. पलोट । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy