SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६६ प्राकृत-सूक्तरत्नमाला । जइ जीवियस्स इक्कस्स कारणे हणइ जीव-कोडीओ । ता किं सासय-भावं तमित्थ पडिवज्जए कहवि ? ॥ १४१ ॥ यदि जीवितस्यैकस्य कारणे हन्ति जीवकोटीः । ततः किं शाश्वतभावं तदत्र प्रतिपद्यते कथमपि १ ॥ १४१ ॥ Even if ten millions of living beings are killed for the life of a single person, the life of the latter can in no way attain the state of eternity. दिज्जा हि जो मरंतस्स सागरंतं वसुंधरं । जीवियं वावि जो दिज्जा जीवियं तु स इच्छा ॥ १४२ ॥ दद्याद्धि यो म्रियमाणाय सागरान्तां वसुन्धराम् । जीवितं वापि यो दद्याज्जीवितं तु स इच्छति ॥ १४२ ॥ If the whole world bounded by ocean or life be offered to a dying person, he would prefer life. * टुटत्तं मूकतं बहिरत्तं चैव चक्खु-हीनत्तं । दुहियत्तं दुब्भगत्तं जीव-हिंसा- फलं नेयं ॥ १४३ ॥ छिन्नकरत्वं मूकत्वं बधिरत्वं चापि चक्षुर्होनत्वम् । दुःखितत्वं दुर्भगत्वं जीवहिंसाफलं ज्ञेयम् ॥ १४३ ॥ * See H. D. IV 3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003239
Book TitlePrakrit Suktaratnamala
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1919
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy