SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्राकृत-सूकरत्नमाला। नज्जति चित्त-भावा तह य विचित्ताउ देस-भासाउ। अञ्चन्भुयाई बहुसो दीसंति महिं भमंतेहिं ॥ ४२ ॥ ज्ञायन्ते चित्रभावास्तथा च विचित्रा देशभाषाः । अत्यद्भुतानि बहुशो दृश्यन्ते महीं भ्रमद्भिः ॥ ४२ ॥ Persons, who travel the world learn strange thoughts as well as diverse languages of various countries and see many wonders. अत्थो जसो अकित्ती विजा विनाणयं पुरिसकारो। पाएणं पाविज्जइ पुरिसेण य अन्न-देसम्मि ॥ ४३ ॥ अर्थो यशश्व कीर्त्तिर्विद्या विज्ञानं पुरुषकारः । प्रायेण प्राप्यते पुरुषेण चान्यदेशे ॥ ४३ ॥ Waalth, fame, renown, learning, science and the fruits of manly exertions are almost always achieved by a person in a foreigo conntry (i.e. not in his native land.) जणणी य जम्म-भूमी निय-चरियं सयण-दुज्जण-विसेसो। मण- इमाणूस पंच विदेसेवि हिययम्मि ॥४४॥ जननी च जन्मभूमिर्निजचरित्र सज्जनदुर्जनविशेषः। . मनइष्टो मनुष्यः पञ्च विदेशेऽपि हृदये ॥ ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003239
Book TitlePrakrit Suktaratnamala
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1919
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy