SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ [ ५ मङ्गलाष्टक ] भूपृष्ठ विष्टरशायिनो विविधर्धिवृन्द विभूषिता। कुर्वन्तु मङ्गलमत्र मे मुनयः सदा शमभूषिताः ।।५।। मङ्गलाष्टक (शार्दूलविक्रीडित) अर्हन्तो भगवन्त इन्द्रमहिता: सिद्धाश्च सिद्धीश्वराः । आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः ।। श्री सिद्धान्तसुपाठका: मुनिवरा: रत्नत्रयाराधकाः । पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु ते मङ्गलम्॥१॥ श्रीमन्नम्र-सुरासुरेन्द्र-मुकुट-प्रद्योत-रत्नप्रभा। भास्वत्पाद-नखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः॥ ये सर्वे जिनसिद्ध-सूर्यनुगतास्ते पाठका: साधवः । स्तुत्या योगिजनैश्च पञ्चगुरवः कुर्वन्तु ते मङ्गलम्॥२॥ सम्यग्दर्शन-बोध-वृत्तममलं रलत्रयं पावनं। मुक्तिश्री नगराधिनाथ-जिनपत्युक्तोऽवर्गप्रदः ।। धर्मः सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रयालयं। प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मङ्गलम् ॥३॥ नाभेयादि-जिनाधिपास्त्रिभुवनख्याता: चतुर्विंशतिः । श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश॥ ये विष्णुप्रतिविष्णु-लाङ्गलधराः सप्तोतरा विंशतिः । त्रैकाल्ये प्रथितास्त्रिषष्ठिपुरुषाः कुर्वन्तु ते मङ्गलम्॥४॥ ये सर्वोषधऋद्धयः सुतपसो वृद्धिङ्गता पञ्च ये। ये चाष्टाङ्ग महानिमित्तकुशला येष्टाविधाश्चारणाः॥ पञ्चज्ञानधरास्त्रयोऽपिबलिनो ये बुद्धि-ऋद्धीश्वराः । ससैते सकलार्चिता गणभृतः कुर्वन्तु ते मङ्गलम् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy