SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । णो वंभा कुणइ जयं किन्हो ण धरेइ हरइ णउ रुहो । सो सहावसिद्धो णिचो दव्वेहिं संछण्णो ॥ २५३ ॥ न ब्रह्मा करोति जगत् कृष्णः न धरति हरति न च रुद्रः । एष स्वभावसिद्ध: नित्यः द्रव्यैः संछन्नः ॥ वस्तुच्छन्दः । भमइ णग्गउ भ्रमइ णग्गउ वेसह सुमसाणि । णररुंडसिरमंडियउ, णरकवालि भिक्खाई भुंजेइ । सहयारिउ गउरियहिं दुक्खभारु अप्पहो णिउंजइ || जो भहं सिरकमले खुडिए न फेडड़ दोसु । सो इसरु कह अवहर तिहुवणु कर असेसु || २५४॥ भ्रमति नगे भ्रमति नगे वसति श्मशाने । नररुण्डशिरोमण्डितः नरकपाले मिक्षां भुनक्ति । सहकृतः गौरिभिः दुःखभारे आत्मानं नियुंक्ते || यो ब्रह्मणः शिरःकमले खंडिते न स्फेटयति दोषं । स ईश्वरः कथमपहरति त्रिभुवनं करोति अशेषं ॥ वस्तुच्छदः । ५९ उत्तरंतर उत्तरंतर पवरसुरसरिहिं । पारासुर चलिउ मणु मुऐ लज्जकेवट्टदिशि । आलिंगिय तपउ वरिवासजाउ तावसु महामुणि । भारहु पुणु हुउ दोवहिं केसरगपव्वेण । जिणु 'मिलिवि के केण जागं णिवडिय चवलमणेण ॥ २५५॥ १ नग्गर समइ क. । २ विभुंजइ । ३ पानासुतु क. । ४ य. क । ५ इ. ख । ६ मोलिवि क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy