SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७८ श्री-श्रुतमुनि-विरचिता माणादितिये एवं इदरकसाएहिं विरहिदा जाणे। कुमदिकुमुदे ण विजदि हारदुर्ग होति पणवण्णा ॥ ४६॥ मानादित्रिके एवं इतरकषायैः विरहितान् जानीहि। कुमतिकुश्रुतयोः न विद्यते आहारद्विकं भवन्ति पंचपंचाशत् ॥ वेभंगे बावण्णा कमणमिस्सदुगहारदुगहीणा । णाणतिये अडदालं पणमिच्छाचारिअणरहिदा ॥४७॥ विभंगे द्विपंचाशत् कार्मणमिश्रद्विकाहारद्विकहीनाः । ज्ञानत्रिके अष्टचत्वारिंशत् पंचमिथ्यात्वचतुरनरहिताः ।। कुमतिकुश्रुत। विभंग। मि. सा. मि. सा. ५२ ४७ सज्ज्ञानत्रय-रचना। अ. दे. प्र. अ. अ. अ. २ ३ ४ ५ ६ सू. पु. क्षी. ९ १५ २ . ६ १ १ १ १ १ १ १ . ४ ४६ ३७ २४ २२ २२ १६ १५ १४ १३ १२ १११० ९ ९ २ ११ २४ २६ २६ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ३९ मणपज्जे संढित्थीवज्जिदसगणोकसाय संजलणं । आदिमणवजोगजुदा पच्चयवीसं मुणेयव्वा ॥४८॥ मनःपर्यये षंढस्त्रीवर्जितसप्तनोकषायाः संज्वलनाः । आदिमनवयोगयुक्ताः प्रत्ययविंशतिः ज्ञातव्या ।। ओरालं तंमिस्सं कम्मइयं सच्चअणुभयाणं च । मणवयणाण चउक्के केवलणाणे सगं जाणे ॥ ४९ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy