SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७६ श्री-श्रुतमुनि-विरचिता ओरालमिस्स साणे संढत्थीणं च वोच्छिदी होदि । वेगुव्वमिस्स साणे इत्थीवेदस्स वोच्छेदो ॥ ४०॥ औदारिकमिश्रस्य सासादने षंढस्त्रियोश्च व्युच्छित्तिः भवति । वैक्रियिकमिश्रस्य सासादने स्त्रीवेदस्य व्युच्छेदः ॥ तेसिं साणे संदं णत्थि हु सो होइ अविरदे ठाणे । कम्मइए विदियगुणे इत्थीवेदच्छिदी होइ ॥४१॥ तेषां सासादने षंढं नास्ति हु स भवति अविरते स्थाने । कार्मणे द्वितीयगुणे स्त्रीवेदच्छित्तिः भवति ॥ संजलणं पुवेयं हस्सादीणोकसायछकं च । णियएक्कजोग्गसहिया बारस आहारगे जुम्मे ॥ ४२ ॥ संज्वलनं पुंवेदं हास्यादिनोकषायषट्कं च । निजैकयोगसहिता द्वादश आहारके युग्मे ॥ पुंवेदे थीसंदं वज्जित्ता सेसपच्चया होति । इत्थीवेदे हारदु पुंसंदं च वज्जिदा सव्वे ।। ४३ ।। पुंवेदे स्त्रीषंढाभ्यां वर्जिता शेषप्रत्यया भवन्ति । स्त्रीवेदे आहारद्विकेन पुंषंढाभ्यां च वर्जिता सर्वे ॥ औदारिकमिश्र-रचना। वैक्रियिक-रचना। तन्मिश्र-रचना। आहा० मि. सा. अ. स. मि. सा. मि. अ. मि. सा. अ. ४३ ३८ ३२ १ ४३ ३८ ३४ ३४ ४३ ३७ ३३ १२ . ५ ११ ४२ ० ५ ९ ९ . ६ १० . कार्मण-रचना। पुंवेद-रचना । मि. सा. अ. स. मि. सा. मि. अ. दे. प्र. अ. अ. अ. २ ३ ५ ४ ० ९१५ २ ० ६ ० ० १ ५३ ४८ ४१ ४४ ३५ २२ २० २० १४ १४ १४ ० ५१०४२ २ ७ १४ ११ २० ३३ ३५ ३५ ४१ ४१ ४१ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy