SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। ८० नष्टाष्टकर्मबन्धनजातिजरामरणविप्रमुक्तेभ्यः । अष्टवरिष्टगुणेभ्यो नमो नमः सर्वसिद्धेभ्यः ।। जिणवरसासणमतुलं जयउ चिरं मूरिसपरउवयारी । पाढय साहू वि तहा जयंतु भव्या वि भुवणयले ॥६९९॥ जिनवरशासनमतुलं जयतु चिरं सूरिः स्वपरोपकारी । पाठकः साधुरपि तथा जयन्तु भव्या अपि भुवनतले ।। जो पढइ सुणइ अक्खइ अण्णेसिं भावसंगहं सुत्तं । सो हणइ णिययकम्मं कमेण सिद्धालयं जाइ ॥ ७० ॥ यः पठति शृणोति कथयति अन्येषां भावसंग्रहं सूत्रं । स हन्ति निजकर्म क्रमेण सिद्धालयं याति ॥ सिरिविमलसेणगणहरसिस्सो णामेण देवसेणोत्ति । अबुहजणवोहणत्यं तेणेयं विरइयं सुत्तं ॥ ॥७०१ श्रीविमलसेनगणधरशिष्यो नाम्ना देवसेन इति । अबुधजनबोधनार्थ तेनेदं विरचितं सूत्रं ॥ इत्ययोगकेवलिगुणस्थानं चतुर्दशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy