SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीदेवसेनविरचितो अहवा तरुणी महिला जायइ अण्णेण जारपुरिसेण । सह तं गिहिय दव्वं अण्णं देसंतरं दुहा ॥ ५८४ ॥ अथवा तरुणी महिला याति अन्येन जारपुरुषेण । सह तद्गृहीत्वा द्रव्यं अन्यद्देशान्तरं दुष्टा ।। इय जाणिऊण गूणं देह सुपत्तेसु चउविहं दाणं । जह कयपावेण सया मुच्चह लिप्पह सुपुण्णेण ॥ ५८५ ।। इति ज्ञात्वा नूनं देहि सुपात्रेषु चतुर्विधं दानं । यथा कृतपापेन सदा मुच्येत लिप्येत सुपुण्येन ।। पुण्णेण कुलं विउलं कित्ती पुण्णेण भमइ तइलोए । पुण्णण रूवमतुलं सोहग्गं जोवणं तेयं ॥ ५८६ ॥ पुण्यने कुलं विपुलं कीर्तिः पुण्येन भ्रमति त्रिलोके । पुण्येन रूपमतुलं सौभाग्यं यौवनं तेजः ॥ पुण्णवलेणुववज्जइ कहमवि पुरिसो य भोषभूभीसु । भुंजेइ तत्थ भोए दहकप्पतरुब्भवे दिव्वे ॥ ५८७॥ पुण्यबलेनोत्पद्यते कथमपि पुरुषश्च भोगभूमिषु । भुंक्त तत्र भोगान् दशकल्पतरूद्भवान् दिव्यान् ॥ मिहतरुवर वरगेहे भोयणरुक्खा य भोयणे सरिसे । कणयमयभायणाणि य भायणरुक्खा पयच्छति ॥५८८ ॥ गृहतस्वरा वरगृहानपि भोजनवृक्षाश्च भोजनानि सरसानि । कनकमयभाजनानि च भाजनवृक्षा प्रयच्छन्ति । वत्थंगा वरवत्थे कुसुमंगा दिति कुसुममालाओ। दिति सुयंधविलेवण विलेवणंगा महारुक्खा ॥ ५८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy