SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः १२१ जह जह वडुइ लच्छी तह तह दाणाई देह पत्तेसु । अहवा हीयइ जह जह देह विसेसेण तह तह य ।। ५६८ ।। यथा यथा वर्धते लक्ष्मीः तथा तथा दानानि देहि पात्रेषु । अथवा हीयते यथा यथा देहि विशेषेण तथा तथा च ।। जेहिं ण दिण्णं दाणं ण चावि पुज्जा किया जिणिंदस्स । ते हीणदीणदुग्गय भिक्खं ण लहंति जायंता ॥ ५६९ ॥ यै दत्तं दानं न चापि पूजा कृता जिनेन्द्रस्य । ते हीनदनिदुर्गता भिक्षां न लभन्ते याचमानाः ।। परपेसणाई णिचं करंति भत्तीएं तह य णियपे । पूरंति ण णिययघरे परवसगासेण जीवंति ॥ ५७० ॥ परपेषणादिकं नित्यं कुर्वन्ति भक्त्या तथा च निजोदरं । पूरयन्ति न निजगृहे परवशग्रासेन जीवन्ति ।। खंधेण वहंति णरं गासत्थं दीहपंथसमसंता । तं चेव विष्णवंता मुहकयकरविणयसंजुत्ता ॥ ५७१ ।। स्कन्धेन वहन्ति नरं नासाथै दीर्वपथसमासक्ताः । तमेव विनमन्तः मुखकृतकरविनयसंयुक्ताः ॥ पहु तुम्ह समं जायं कोमलअंगाई सुसुहियाई । इय मुहपियाई काऊं मलंति पाया सहत्थेहिं ।। ५७२ ॥ प्रभो ! युष्माकं समं जातानि कोमलाङ्गानि सुष्टुसुभगानि । इति मुखप्रियाणि कृत्वा संवहन्ते पादान् स्वहस्ताभ्यां ।। १ यंत्रेण धान्यदलनादिकर्म । २ यकारवदुचारणं अस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy