SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो देवानां भवति देहोऽत्युत्तमेन पुद्गलेन सम्पूर्णः । सहजाहरणनियुक्तोऽतिरम्यो भवति पुण्येन ॥ उप्पण्णो कणयमए कायक्कंतिहिं भासियं भवणे । पेच्छंतो रयणमयं पासायं कणयदित्तिल्लं ॥ ४१२ ॥ उत्पन्नः कनकमये कायकान्तिभिः भासिते भवने । पश्यन् रत्नमयं प्रासादं कनकदीप्तिम् ॥ अणुकूलं परियणयं तरलियणयणं च अच्छराणिवहं । पिच्छंतो णमियसिरं सिरकइयकरंजली देवे ॥ ४१३ ॥ अनुकूलं परिजनकं तरलितनयनं च अप्सरोनिवहं । पश्यन् नमितशीर्षान् शिरःकृतकराञ्जलीन् देवान् । णिसुणतो थोत्तसए सुरवरसत्थेण विरइए ललिए । तुंवुरुगाइयगीए वीणासहेण सुइसुहए ॥ ४१४ ॥ निःशृण्वन् स्तोत्रान् सुरवरसार्थेन विरचितान् ललितान् । तुम्बुरुगीतगीतान् वीणाशब्देन श्रुतिसुखदान् ।। चिंतइ किं एव९ मज्झ पहुत्तं इमं पि किं जायं । किं ओ लग्गइ एसो अमरगणो विणयसंपण्णो ॥ ४१५ ॥ चिन्तयति किमेतावन्मम प्रभुत्वं इदमापे किं जातं । किमुत लगति एषः अमरगणः विनयसम्पन्नः ॥ को हं इह कस्साओ केण विहाणेण इयं गहं पत्तो। तविओ को उग्गतवो केरिसियं संजमं विहियं ॥ ४१६ ॥ कोऽहं इह कथमागतः केन विधानेन इमं गृहं प्राप्तः । तपितं किमुग्रतपः कीदृशं संयमं विहितं ॥ १ पयं. ख. पदं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy