SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४१८ ४१९ در 35 ४२० १३६ १४० १४१ "" " १४३ ३३ मोदगिव चारुमुदं मोदगिंदवारुणिसोहं मई Jain Education International भुंजइ "" "" केणावि ण परिहारण तेण विणा परिहरणं वाहण वर्तते - वाहीण ( व्याधीनां ) ४१९ पृष्टे १४० गाथासूत्रतोऽग्रे इदं गाथासूत्रमधिकं सुयसूयरसाणाणं खारामियभक्खभक्खणाणं पि । मणु जाइ जहो मज्झे बहिरप्पाणं तहा णेयं ॥ ४२३ पृष्टे १६२ अंके वर्तमानं गाथासूत्रं तृतीयपुस्तके नास्ति । अयं विशेषोऽत्र रयणसाराख्यतृतीयपुस्तके, अन्तिमं गाथासूत्रत्रयं १५४ गाथातोऽग्रे वर्तते । तत्पश्चात् उवसमई सम्मत्तं इत्यादीनि गाथासूत्राणि यथाक्रमं वर्तन्ते । अन्ते च पवयणसारब्भासं, धम्मज्झाणभासं, अज्जवसप्पिणि ६० इतीमानि त्रीणि गाथासूत्राणि प्रागुक्तान्येवात्र पुनरपि सन्ति । अतो ग्रन्थसंख्या १७० प्रमिता संजाता । उच्तसूत्रत्रयेऽहने १६७ प्रमितैव संख्या संजायते । द्वितीयमुद्रितपुस्तके १५५ परिमिता गाथाः सन्ति । अस्मिन् पुस्तके यानि गाथासूत्राणि नैवोपलभ्यन्ते तेषां तत्र तत्रोल्लेखः कृत एव । रुई जुज्जई For Private & Personal Use Only - www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy