SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४४० श्रीकुन्दकुन्दाचार्यविरचिता सर्वाङ्गं पश्यन् स्त्रीणां तासु मुञ्चति दुर्भावम् । स ब्रह्मचर्य्यभावं सुकृती खलु दुद्धरं धरति ॥ सावयधम्मं चत्ता जदिधम्मे जो हु वट्टए जीवो। सो ण य वजदि मोक्खं धम्म इदि चिंतये णिचं ॥ ८१॥ श्रावकधर्म त्यक्त्वा यतिधर्मे यः हि वर्तते जीवः । स न च वर्जति मोक्षं धर्ममिति चिन्तयेत् नित्यम् ॥ णिच्छयणएण जीवो सागारणगारधम्मदो भिण्णो । मज्झत्थभावणाए सुद्धप्पं चिंतये णिचं ॥ ८२ ॥ निश्चयनयेन जीवः सागारानागारधर्मतः भिन्नः । मध्यस्थभावनया शुद्धात्मानं चिन्तयेत् नित्यम् ॥ इति धर्मानुप्रेक्षा। उप्पज्जदि सण्णाणं जेण उवाएण तस्सुवायस्स । चिंता हवेइ बोही अञ्चत्तं दुल्लहं होदि ॥ ८३ ।। उत्पद्यते सद्ज्ञानं येन उपायेन तस्योपायस्य+. चिन्ता भवेत् बोधिः अत्यन्तं दुर्लभं भवति ॥ कम्मुदयजपज्जाया हेयं खाओवसमियणाणं खु । सगदव्वमुवादेयं णिच्छित्ति होदि सण्णाणं ।। ८४ ॥ कर्मोदयजपर्याया हेयं क्षायोपशमिकज्ञानं खलु । स्व कद्रव्यमुपादेयं निश्चितिः भवतिः सद्ज्ञानम् ॥ मुलुत्तरपयडीओ मिच्छत्तादी:असंखलोगपरिमाणा । परदव्वं सगदव्वं अप्पा इदि णिच्छयणएण ॥ ८५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy