SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३२ श्रीकुन्दकुन्दाचार्यविरचिता कर्मनिमित्तं जीवः हिंडति संसारपोरकांतारे । जीवस्य न संसारः निश्चयनयकर्मनिर्मुक्तः ॥ संसारमदिक्कतो जीवोवादेयमिदि विचिंतेजो। संसारदुहकंतो जीवो सो हेयमिदि विचिंतेजो ॥ ३८ ॥ संसारमतिक्रान्तः जीव उपादेय इति विचिन्तनीयम् । संसारदुःखाक्रान्त: जीवः स हेय इति विचिन्तनीयम् ॥ इति संसारानुप्रेक्षा। जीवादिपयहाणं समवाओ सो णिरुच्चये लोगो। तिविहो हवेइ लोगो अहमज्झिमउभेएण ॥ ३९ ॥ जीवादिपदार्थानां समवायः स निरुच्यते लोकः । त्रिविधः भवेत् लोकः अधोमध्यमोलभेदेन ॥ णिरया हवंति हेहा मज्झे दीवंबुरासयोसंखा। सग्गो तिसहि भेओ एत्तो उड़े हवे मोक्खो ॥ ४० ॥ नरका भवंति अधस्तने मध्ये द्वीपाम्बुराशयाँ: असंख्या । स्वर्गः त्रिषष्ठिभेदः एतस्मात् ऊर्ध्वं भवेत् मोक्षः ।। इंगितीस सत्त चत्तारि दोण्णि एकेक छक्क चदकप्पे । तित्तिय एकेकेंदियणामा उडुआदितेसही ॥४१॥ एकत्रिंशत् सप्त चत्वारि द्वौ एकैकं षटं चतु:कल्पे । त्रित्रिकमेकैकेन्द्रकनामानि ऋत्वादित्रिषष्टिः ॥ असुहेण णिरयतिरियं सुहउवजोगेण दिविजणरसोक्खं । सुद्धेण लहइ सिद्धिं एवं लोयं विचिंतिज्जो ॥ ४२ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy