SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ श्रीकुन्दकुन्दाचार्यविरचिता सर्वस्मिन् लोकक्षेत्रे क्रमशः तन्नास्ति यत्र न उत्पन्नः । अवगाहनेन बहुशः परिभ्रमितः क्षेत्रसंसारे ॥ अवसप्पिणिउस्सप्पिणिसमयावलियासु णिरवसेसेसु। जादो मुदो य बहुसो परिभमिदो कालसंसारे ॥२७॥ अवसर्पिण्युत्सर्पिणीसमयावलिकासु निरवशेषासु । जातः. मृतः च बहुशः परिभ्रमितः कालसंसारे ।। णिरयाउजहण्णादिसु जाव दु उवरिल्लवा (गा) दु गेवेज्जा । मिच्छत्तसंसिदेण दु बहुसो वि भवहिदी भमिदो ॥२८॥ __ नरकायुर्जघन्यादिषु यावत् तु उपरितनानि प्रैवेयिकाणि । मिथ्यात्वसंश्रितेन तु बहुशः अपि भवस्थितौ भ्रमितः ॥ सव्वे पयडिहिदिओ अणुभागप्पदेसबंधठाणाणि । जीवो मिच्छत्तवसा भमिदो पुण भावसंसारे ॥ २९ ॥ सर्वाः प्रकृतिस्थितयोऽनुभागप्रदेशबन्धस्थानानि ।। जीवः मिथ्यात्ववशात् भ्रमितः पुनः भावसंसारे ॥ पुत्तकलत्तणिमित्तं अत्थं अज्जयदि पावबुद्धौए । परिहरदि दयादाणं सो जीवो भमदि संसारे ॥३०॥ पुत्रकलत्रनिमित्तं अर्थ अजयति पापबुद्धया । परिहरति दयादानं स: जीवः भ्रमति संसारे ॥ मम पुत्तं मम भज्जा मम धणधण्णोत्ति तिव्वकंखाए। चइऊण धम्मबुद्धिं पच्छा परिपडदि दीहसंसारे ॥ ३१ ॥ मम पुत्रो मम भार्या मम धनधान्यमिति तीवकांक्षया । त्यक्त्वा धर्मबुद्धिं पश्चात् परिपतति दीर्घसंसारे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy