SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ रयणसारः । जीर्णोद्धारप्रतिष्ठाजिनपूजातीर्थवन्दनाविषये च धनं । यो भुक्ते स भुंक्ते जिनदृष्टं नरकगतिदुःखं ॥ पुत्तकलत्तविदूरो दारिदो पंगु मूक बहिरंधो । चांडालाइकुजादो पूजादाणाइदव्वहरो ॥ ३३ ॥ पुत्रकलत्रविदूरः दारिद्रः पंगुः मूकः वधिरोऽन्धः । चांडालादिकुजातिः पूजादानादिद्रव्यहरः ॥ इच्छिय फलं ण लब्भइ जइ लब्भइ सो ण भंजदे णियदं । वा हाणमायरोसे पूजादाणाइदव्वहरो ॥ ३४ ॥ इच्छितफलं न लभते यदि लभते स न भुक्ते नियतं । .......... पूजादानादिद्रव्यहरः ।। गेयहत्थपायनासियकण्णउरंगुलविहाणदिही य । जो तिब्बदुक्खमूलो पूजादाणाइदबहरो ॥ ३५ ॥ गतहस्तपादनासिकाकोरोंऽगुलविधानदृष्टिश्च । यः तीव्रदुःखमूल: पूजादानादिद्रव्यहरः ॥ खयकुमूलसूलो लूयिभयंदरजलोदरखिसिरो। सीदुण्हवाहिराई पूजादाणंतरायकम्मफलं ॥ ३६॥ क्षयकुष्ठमूलशूलं........भगन्दरजलोदर............। शीतोष्णबाह्यानि पूजादानान्तरायकर्मफलं ॥ गरइतिरियाइदुरईदरिदवियलंगहाणिदुक्खाणि । देवगुरुसत्यचंदणसुयभेयसज्झाइदाणविधणफलं ॥३७॥ नरकतिर्यग्दुर्गतिदरिद्रविकलाङ्गहानिदुःखानि । देवगुरुशास्त्रवन्दनाश्रुतभेदस्वाध्यायदानविघ्नफ्लं ॥ १ नेयं गाथा ख. पुस्तके । २ नेयं गाथा ख. पुस्तके । ३-४ रोगविशेषस्य नामनी.। ५ ब्रह्मराइ ख. । ६ नेयं गाथा ख. पुस्तके। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy