SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ रयणसारः । सुकुलसुरूपसुलक्षणसुमतिसुशिक्षा सुशीलसुगुणचरित्रं । शुभलेश्यं शुभनाम शुभसातं सुपात्रदानफलं ॥ जो मुणित्तवसेसं भुंजड़ सो भुंजए जिणुदिहं । संसारसारसोक्खं कमसो णिव्वाणवरसोक्खं ॥ २२ ॥ यो मुनिभक्तावशेषं भुंक्ते स भुंक्ते जिनोपदिष्टं । संसारसारसौख्यं क्रमश: निर्वाणसौख्यं ॥ सीदुहं वाउ पिउलं सिलेसिमं तह परीसमं वाहि । कायकिलेमुव्वासं जाणिचा दिण्णए दाणं ।। २३ । शीतोष्णं वातं पित्तं श्लेष्म तथा परिश्रमं व्याधिं । कायक्लेशं उपवासं ज्ञात्वा दत्त दानं ॥ हियमियमण्णं पाणं गिरवज्जोसहि णिराउलं ठाणं । सयणासणमुवयरणं जाणिच्चों देइ मोक्खरवो ॥ २४ ॥ हितमितं अन्नं पानं निरवद्यौषधि निराकुलं स्थानं । शयनासनं उपकरणं ज्ञात्वा ददाति मोक्षरतः ॥ अणयाराणं वेज्जावचं कुज्जा जहेह जाणिच्चा | भमेव मादा पिदु वा णिच्चं तहा गिरालसया ।। २५ ।। अनगाराणां वैयावृत्यं कुर्यात् यथेह ज्ञात्वा । गर्भोद्भवमिव माता पिता वा नित्यं तथा निरालसंकः || सप्पुरिसाणं दाणं कप्पतरूणं फलाण सोहं वा । लोही दाणं जड़ विमाणसोहा सँव जाणे ॥ २६ ॥ सत्पुरुषाणां दानं कल्पतरूणां फलानां शोभामिव । लोमिनां दानं यदि विमानशोभां शवस्य जानीहि ॥ ३९७ Jain Education International १ भुत । २ परीसमव्वाहिं ख. । ३ ज्जे ख. । ४ जाणिज्जा मोत्रखमगरओ ख. । ५ भवे ख. । ६ कप्पसुराणविमाणसोहं वा ख. । ७ सवस्स जाणेह ख. । For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy