SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ MAAN लिंगप्राभतं । समूह्यति रक्षति च आर्तं ध्यायति बहुप्रयत्नेन । स पापमोहितमतिः तिर्यग्योनिः न स श्रमणः ॥ कलहं वादं जूवा णिचं बहुमाणगबिओ लिंगी। वचदि णरयं पाओ करणमणो लिंगिरूवेण ॥ ६ ॥ कलहं वादं द्यूतं नित्यं बहुमानगर्वितो लिंगी। व्रजति नरकं पापः कुर्वाण: लिंगिरूपेण ।। पाओपहदभावो सेवदि य अबंभु लिंगिरूवेण । सो पावमोहिदमदी हिंडदि संसारकांतारे ॥७॥ पापोहतभावः सेवते च अब्रह्म लिंगिरूपेण । स पापमोहितमतिः हिंडते संसारकांतारे ॥ दंसणणाणचरित्ते उवहाणे जइ ण लिंगरूवेण । अट्ट झायदि झाणं अणंतसंसारिओ होदी ॥ ८॥ दर्शनज्ञानचारित्राणि उपधानानि यदि न लिंगरूपेण । आर्त ध्यायति ध्यानं अनन्तसंसारीको भवति ।। जो जोडदि विवाहं किसिकम्मवणिज्जजीवघादं च । वच्चदि णरयं पाओ करमाणो लिंगिरूवेण ॥९॥ यः विवाहं युनक्ति कृषिकर्मवणिज्यजीवघातं च । . __ व्रजति नरकं पापः कुर्वाणः लिंगिरूपेण ॥ चोराण समाएण य जुद्ध विवाहं च तिव्वकम्महि । जंतेण दिव्वमाणो गच्छदि लिंगी णरयवासं ॥ १० ॥ चोराणां मिथ्यावादिनां युद्धं विवादं च तीव्रकर्मभिः । यंत्रेण दीव्यमानः गच्छति लिंगी नरकवासं ।। १ क्रीडमानः । Jain Education International Tona! For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy