SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । मिति द्वितीयपक्षे स्वरूपवाचि सर्व वच इति विरुद्धवचनमासज्येत । पररूपेणावाच्यतत्त्वमिति तृतीयपक्षेऽपि पररूपवाचि सर्व वच इति विरुध्यते । सर्वत्र स्वप्रतिज्ञाव्यतिक्रमादयथा मिति सम्बन्धनीयम् । तदेवं न भावमात्रं नाभावमात्रं नोभयं नावाच्यमिति चत्वारो मिथ्याप्रवादाः प्रतिषिद्धाः सामर्थ्यान सदवाच्यं तवं नासदवाच्यं नोभयावाच्यं नानुभयावाच्यमिति निवेदितं भवति न्यायस्य समानत्वात् । कथावद्वाच्यत्वप्रतिज्ञायां तत्त्वस्य प्रतिपादकं वचनं सत्यमेव नृतमेव वे याद्येकान्तनिरासार्थमाहु:सत्यानृतं वाऽप्यनृतानृतं वाऽप्यस्तीह किं वस्त्वतिशायनेन । युक्तं प्रतिद्वंद्वचनुबंधिमिश्रं न वस्तु तादृक् त्वद्यते जिनेदृक् ॥ ३० ॥ टीका - किचिद्वचन सत्यानृतमेवास्ति प्रतिद्वन्द्विमिश्रं सत्येतरज्ञानपूर्वकत्वाच्छाखायां चन्द्रमसं पश्येति, यथा तत्र हि चन्द्रमसंपदेति सत्यं चन्द्रममो दर्शनात्संवादकप्रादुर्भावात् । शाखाय मिति वचनमनृतं शाख प्रन्यासन वदर्शनस्य चन्द्रमसि विसंवादकच्चात्तम्भिनं वनवचनस्य नृतत्व सिद्धः । स च तदनुतं चेति सत्य नृनमातिष्ठते प्रतिद्वन्द्विभ्यां सत्यानृताभ्यां वस्त्वंाभ्यां मिश्र युनमिति संबं धनीयं । परवचनमनूतानृतमेवास्ति तच्चानुबंधिमित्रं यथा चन्द्रद्रयं गिरौ पश्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy