________________
टोकासहितं । गुनां स्कन्धभेदमन्तरेणाभावादसिद्धो व्यतिरेकस्ततस्तद्भाव एव भवनशीलत्वाभावादसिद्ध साधनमिति चेत् , न, सदा स्वतंत्रपरमाणुनामसंभवात् । तथाहि-विवादापनाः परमाणवः स्कंधभेदपूर्वकाः परमाणुतात् द्वयणुकादिभेदपूर्वकपरमाणुवदिति न ते सर्वदा स्वतंत्रास्ततस्तद्भावभावित्वं साधनं सिद्धमेव । एतेन कपालानां कुंभभेदकारणत्वं साधितं तद्भावभाविस्वाविशेषात् । ननु च पटभेदपूर्वकाणां केषांचित्तन्तूनामुपलभा. तद्भावे भावस्य प्रसिद्धावपि परेषां पटपूर्वकालभाविनां पटभेदाभावेऽपि भावान तद्भाव एव भावः सिध्येदिति चेत् न, तेषामपि कार्पासप्रवेणीभेदपूर्वकत्वेनोपालंभात्स्कंधभेदपूर्वकस्वसिद्धः। स्यान्मतं, महापरिमाणप्रशिथिलावयवकासपिडसंघातपूर्वकस्याल्पपरिमाणघनावयवकासपिंडस्य स्कंधमेदमन्तरेण भावात् कथं परमाणूनां स्कंधभेदपूर्वकत्वसिद्धिरिति । तदप्यसत्, परमाणनामेव स्कंधभेदपूर्वकत्वनियमसाधनात्, परेषां स्कंधानां स्कंधान्तरसंघातपूर्वकत्वस्याऽपि प्रसिदः, यद्धि यद्भावभाव्येव प्रसिद्धं तत्कारणमिति स्याद्वादिनां मतं, ततो ये स्कंधभेदभावभाविन एव ते स्कंधभेदपूर्वका एवं यथा परमाणवो 'भेदादणु'रिति वचनात् । ये तु संघातभावभाविन एव ते संघातपूर्वका एव यथा धनः कार्यासपिंड इति सर्वमनवयं परमाणोरपि कार्यद्रव्यत्वसिद्धः । तदेवमाकाशमनंशमकार्यद्रव्यत्वात्परमाणुवदित्यनुमानं न साध्यसिद्धिनिबंधनमुदाहरणस्य साधनविकलत्वाद्धेतोश्चासिद्धत्वात् पर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org