________________
( १६८ ) वीरं 40 नं० २ समणस्स भगवो महावीरस्स अंतियाओ साल कोट्ठयाओ चेइयाओ पडिनिक्खमंति सा० २ जेणेव मालुया कच्छए जेणेव सीहे अणगारे तेणेव उवाच्छंति २ सीहं अणगारं एवं क्यासी सीहा | धम्मारिया सद्धाति तएणं से सीए अणगारे समणेहिं निग्गं थेहि सद्धिं मालुया कच्छगा ओ पडिनिक्खमति प० २ जेणेव साल कोहर चेइए जेणेव सीहे अणगारे समणे भगवं महावीर तेणेव उवा० समणं भगवं महावीरं तिक्खुत्तो आ० २ जाव पज्जुवासति ।
सीहादि समणे भगवं महावीरे सीहं अणगारं एवं क्यासी से नूणं ते सीहा ! माणं तरियाए वट्टमाणस्स अयमेयारूवे जाव परून्न से नूणं ते सीहा । अढे समढे हंता अत्थि तं नो खलु अहं सीहा । गेसालस्स मक्खलि पुत्तस्स तवेणं तेएणं अन्ना इट्ट समाणे अंतो छण्ड मासाणं जाव कालं करेस्सं अहन्न अन्नाह अद्ध सोलस बासाइं जिणे सुहत्थी विहरिस्सामि । तं गच्छह णं तुमं सीहा ! में ढिय गाम नगरं रेवतीए गाहावतिणीए गिहे तत्थ रणरेवतीए गाहाबतिणीए ममं अट्टा ए दुबे कबोय सरीरा उवक्खडिया तेहिं अठ्ठो, अस्थि से अन्न परियासीए मजार कडए कुक्कुट मंसए तमा हाराहि एएणं अट्ठो। ___ त एणं सीहे अणकारे समणे णं भगवया महाथीरेण एवं वुत्त समाणे हछु तु जाब हियए समणं भगवं महावीरं वं० न० वं० न० अतुरिय मञ्च वल मसं भंतं मुह पोत्तियं पडिलेहेत्ति मु० २ जहा गोयम सामां जाव जेणेव समणे भ० म० तेणेव उवा० समणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org