________________
आचारसारे
संचिंत्यति स्थितस्थानं तपः कालं गुरुं कुलम् । पृष्ट्वा श्रुतं श्रुतं नाम स्वं प्रतिक्रमणादिकम् ॥ ४६॥ शयनाशनयानादौ प्रेक्ष्य वृत्तं दिनत्रयम् । निश्चित्य गुरुश्चारित्रशुद्धिं तत्सूरिसम्मतः॥४७॥ स्वशक्तिमुक्त्वा व्याख्यादौ तद्व्याख्यातं पठेच्छुतम् । स्वस्येष्टं प्रश्रयादेतत्पठनं सूत्रसंश्रयः॥४८॥ त्रिकम् । सविस्तारसमाचारनैकभेदोऽत्र वर्ण्यते। उदाहरणमात्रेण विश्वं को वक्तुमीश्वरः॥४९॥ रात्रि दिवं यमिष्वार्ये यत्कर्माचर्यते वरम्। तद्विस्तारसमाचार इति येन जिनोदितः ॥५०॥ युग्मम् । क्रियाकलापमल्पाल्पसूत्राण्याचारवर्णनम्। पठेदथ पुराणानि त्रिकलो स्थितिकीर्तनम् ॥ ५१॥ सिद्धांतं तर्कमंगांगबाह्यादेशार्थदेशनम् । स्वीयशक्त्यनुसारेण भक्त्या मोक्षककांक्षया॥५२॥ युग्मम् । रुचिश्चार्वी चरित्राणां शरणं शरणं सताम् । महत्त्वसत्त्वगांभीर्यधैर्यादिगुणभूषणः ।। ५३ ।। चिरप्रव्रजितो दांतः प्रत्यक्तसमयस्थितिः । दयावात्सल्यसाकल्यः शांतोऽयं गणितोचितः ॥ ५४॥ इति सूर्यर्पिताचार्यपदः सन् संघसम्मतः । प्रायश्चित्तादिशास्त्राणि रहस्यानि पठेदथ ।। ५५ ॥ यः शिष्यत्वमकृत्वैव सूरितां कर्तुमीहते। सः स्यादुन्मार्गगस्तीक्ष्णो वाऽशिक्षिततुरंगमः ॥ ५६ ॥ सर्वसत्त्वगुणिक्लेशिनिर्गुणेषु करोत्वलम् । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि यथाक्रमम् ॥ ५७ ॥ जिनान् सिद्धान् गणाधीशानुपाध्याञ्जगद्गुरून् ।
साधून धर्म जगच्छर्मकरं वन्देत नेतरान् ॥ ५८ ॥ १ इन्द्रियनिग्रहवान् २ । आचार्यत्वयोग्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org