SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २८७ सम्पद्यताम् । समा इति । 'वर्ष हायनोऽब्दं समाः शरत्' इति हैमः। 'कालाध्वनोः' (२०३५) इति द्वितीया । अहायेति निपातोऽयं 'मसहाय च सत्वर मिति हैमकोशोक्तेः । निनायेति । द्विकर्म-३ काण्णीञ् भूधातोः कर्तरि लिट् । श्रेयसे इति । 'क्लपि संपद्यमाने च' (वा०) इति चतुर्थी, इहान्तिमं काव्यद्वयं शार्दूलविक्रीडितछन्दोऽलङ्कृतं, तल्लक्षणं तु प्रागुक्तमेवेति ॥ ११ ॥ अथ कविः काव्यवर्णननामाख्यानपूर्वकं सर्गसमाप्तिं कथयतिइति वाचनाचार्यश्रीदयासिंहगणिशिष्यकविरूपचन्द्रविरचिते गौतमीये महाकाव्ये मेतार्यप्रभासदीक्षाग्रहणवर्णनो ९ नामैकादशः सर्गः ॥११॥ इति स्पष्टम् । तत्समाप्तौ च समाप्तोऽयं ग्रन्थः॥ इति वाचनाचार्यश्रीमदमृतधर्मगणिविनेयवाचनाचार्य-क्षमाकल्याणगणिनिर्मितायां गौतमीयप्रकाशाख्यायां गौतमीयमहाकाव्यव्याख्यायां एकादशः सर्गः, तत्समाप्तौ च समाप्तेयं व्याख्या ॥ ११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy