________________
( ३४ ) दधत्या ॥ सदृशैरितिसङ्गतं प्रशस्यं कथितं सन्तु शिवाय ते जिनेन्द्राः ॥ २ ॥ कषायतापादितजन्तु निर्वृतिं करोति यो जैनमुखाम्बुदोजतः ॥ स शुक्रमासोनवसृष्टिसन्निजो, दधातु तुष्टिं मयि विस्तरो गिराम् ॥३॥
गाथा ( ३ ) पद ( १२ ) गुरु ( १ ) लघु ( १ ) सर्ववर्ण ( ११० )
४० ॥ अथ विशाललोचन ॥
विशाललोचनदलं, प्रोद्यद्दन्तांशुकेसरम् ॥ प्रातर्वीरजिनेन्द्रस्य, मुखपद्मं पुनातु वः ॥ १ ॥ येषामनिषेककर्म कृत्वा, मत्ता दर्षजरात् सुखं सुरेन्द्राः ॥ तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः ॥ २ ॥ कलङ्कनिर्मुक्तममुक्तपूर्णतं, कुतर्क हुग्रसनं सदोदयम् ॥ - पूर्वचन्द्रं जिनचन्द्रभाषितं, दिनागमे नौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org