________________
(१७) दनाविनवत्रयीश ! ॥२३॥ किंवा मुधाऽहं बहुधा सुधाजुकपूज्य! त्वदने चरितं स्वकीयम्।जल्पामि यस्मात् त्रिजगत्स्वरूप-निरूपकस्त्वं कियदेतदत्र ? ॥ २४ ॥ __ शार्दूलविक्रीडितबन्दः॥ दीनोधारधुरन्धरस्त्वदपरो नास्ते मदन्यः कृपा-पानं नात्र जने जिनेश्वर! तथाऽप्येतांन याचे श्रियम्। किंवदन्निदमेव केवलमहो सदोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्कर प्रार्थये ॥२५॥ ॥ इति रत्नाकरपञ्चविंशतिका संपूर्णा ॥
अथ सामायिक लेवानो विधि. प्रथम स्थापनाचार्यजी न होय तो उंचे श्रासने पुस्तक आदि ज्ञानादिनुं उपकरण मुकीने श्रावक तथा श्राविकाए कटासणुं मुहपत्ति अने चरवलो लश्शुल वस्त्र सहित थर, जग्या पुंजी कटासणुं पाथरी, ते उपर बेसी, मुहपत्ति डाबा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org