________________
(११०) रयणीए ॥ आदारमुवहिदेहं, सचं तिविदेण वोसिरिअं ॥४॥ चत्तारि मंगलंअरिहंता मंगलं, सिहा मंगलं, साढू मंगलं, केवलिपन्नत्तो धम्मो मंगलं ॥५॥ चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिहा लोगुत्तमा, साढू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो॥६॥चत्तारि सरणं पवजामि-अरिहंते सरणं पवझामि, सिझे सरणं पवजामि, साहु सरणं पवजामि, केवलिपन्नत्तं धम्म सरणं पवजामि ॥ ॥ पाणाईवायमलिअं, चोरिकं मेहुणं दविणमुबं । कोहं माणं मायं, लोनं पिऊ तदा दोसं ॥ ॥ कलहं अउनकाणं, पेसुन्नं रश्अरइ समानत्तं ॥ पररिवायं माया, मोसं मिलत्तसल्लं च ॥ ए॥ वोसिरिसु इमाई, मुस्कमग्गसंसग्गविग्धनूआई॥ जुग्गनिबंधणाई, अहारस पा
NOW
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org