SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ शालिवाहन प्रबन्धः २९ मा जान कीर जह चञ्चलालियं पडइ पक्कमाइन्दं । जरढत्तणदुल्ललियं उब्भुतालाहलं एयं ॥ ५॥ ताण पुरोयमरीढं कयलीथम्भाण सरिसपुरिताण । जे अत्तणो विणासं फलाई दिन्ता न चिन्तन्ति ६ जह सरसे तह सुक्के वि पायवे धरइ अणुदिणं विञ्झो । उच्छंगवट्टियं निग्गुणंपि गरूया न छडन्ति ॥ ७ ॥ । इतश्चयिन्यां विक्रमादित्येन कश्विदेवशः पटः मद्राज्वहर्त्ता कश्चित्समर्थो मौतिष्टति पुरुषः । तेनोक्तं । प्रतिष्ठानपुरे कुम्भकारगृहे तादृशो बाजोस्ति । तच्छ्रुत्वा तं हन्तुं ससैन्यो विक्रमः प्रतिष्ठानपुरं प्राप्तः । सेवकैर्बलात्तन्मारणायोद्योगे कृते तथा सुरूपया मात्रा नागपुरुषः स्मृतः । तेन प्रायामृतकुम्भो दत्तः महती शक्तिः कुमाराय दत्ता तेन कुमारेणामृतसिञ्चनेन मृन्मयं सं सैन्यं मा जाना हे कीर यथा चञ्चलाजितं पतति पक माकन्दं । पक्वाफ || कठिणत्वपिनद्धं उद्भूतं पाठान्तरे सरलं सुलभमित्यर्थः ताजाहलं देशी० शाखिदेत्रमेतत् । विकस्य भोगयोग्यं सुरतकममितिभावः ॥ ५ ॥ ! तेषां कदलीस्तम्भैः सदृशपुरुषाणां पुरोयं ! अरीढमनवगणनं यतः कारणाद्ये आत्मनो विनाशफलानि ददन्तः सन्तो न चिन्तयन्ति ! आत्मानं विनाश्यापि परोपकारफलप्रदाः सत्पुरुषाः सन्मानयोग्या एवेति जावः ॥ ६ ॥ ! यथा सरसे तथा शुष्केोपि पादपे धरत्यनुदिनमनुरागं विन्ध्याचलः । उत्सङ्गवर्त्तिनं निर्गुणमपि गुरवो न स्वजन्ति ॥ ७ ॥ B पडेइ पक्क. A उज्जुयतालाहलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy