SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ शालिवाहनप्रबन्धः मग्गं चिय अलहन्तो हारो पीणुन्नयाण थणयाण । उबिम्बो भमइ उरे जउणानइफेणपुञ्ज व्व ॥२॥ कसिणुजलो य रेहइ वेणीदण्डो नियम्बबिम्बाम्म । तह सुन्दरि सुरयमहानिहाणरक्खाभुयङ्गु व्व ॥३॥ तस्मिन्स्थाने स्तम्भनं नाम नगरं जातम् ॥ ___ कालियकालकान्वयपालित्तगणहरो वएसा । नागज्जुणनोगिन्दो आणेहि अप्पणे ठाणे ॥१॥ [ कालिककालकाचार्यबंशजातपादलिप्तगणधरोपदेशानागार्जुनयोगांद्र आनिनाय आत्मनः स्थाने । कान्तिपुरात्कपटवृत्या रत्नमयपार्श्वनाथबिम्बम् ] ॥ पादलिप्तोपि पाटलीपुत्रस्थमुरुण्डराजमस्तकपीडां मन्त्रशत्क्या निवार्य प्रतिष्ठानपुरं प्राप्तस्तद्यथा ।। जह जह पएसिणि जाणुनम्मि पालित्त भमाडेइ । . तह तह से सिरवियणा पणस्सइ मुरुण्डरायस्स ॥ १ ॥ कोपि सामिलापः कस्याश्चित्पीनोन्नतपरोधराया हार वर्णयति ॥ मगं चियेति । मार्गमेवालभमानी हारः पीनोन्नतयोः स्तनयोरुद्विमो धमत्युरसि यमुनानदीफेनपुञ्ज इव । अत्र यमुनाफेनसादृश्येन स्तनमुखश्यामता व्यज्यते । तथा च सत्याधाने ऽनुपभोग्यतेत्यादिस्वयमूहनीयम् ॥ २॥! __ कृष्णोज्ज्वलश्च राजते वेणीदण्डो नितम्बबिम्बे तदा हे सुन्दरि सुरतमहानिधानरदाजुजङ्ग इव ॥ ३ ॥ ! BC मगुं। पीणुण्णाण थणाण । विगो । पुओ व A उबिम्भो ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy