SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ शालिवाहनप्रबन्धः टभारवाहिनो जोवं त्वां नृपतितयोपलक्ष्य प्रमोदाद्धसितवान् ॥ तत्कथासंग्रहश्चैवं ॥ मीनानने प्रहसिते भयभीतमाह श्रीशातवाहनमृषिर्भवतात्र नद्याम् । यत्सक्तुभिर्मुनिरकार्यत पारणं प्राक् दैवाद्भवन्तमुपलक्ष्य झषो जहास ॥ १॥ ___ स श्रीशातवाहनः पूर्वभववृत्तान्तं जातिस्मृत्या साक्षात्कृत्य ततः प्रभृति दानधर्ममाराधयन् सर्वेलायां निवासं चक्रुः । मुरूपा जलाहरणार्थ गोदावयाँ नागहदे गता । तद्रूपमोहितो नागपुरुषो बलात्तां बुजुते । सति दुःखे स्मरणीयोहं तव दुःख निमूलमुल्मूलयिष्यामीति कनप्रतिज्ञो नागपुरुषो गतः । तस्या गर्भस्वरूपं ज्ञात्वा नौ भ्रातरौ तां निर्भय कुम्माकारशलायां तां त्यत्का देशान्तरे निर्गनौ ! सापि कुम्भकारगृहे सेवां कुर्वती काले पुत्रं मुषुवे । देवानुभागत्स बाजो महातेजस्वी प्रना. पी जातः । मृन्मयानि हस्त्यश्वरथपुरुषादिक्रीडनकानि बहूनि च. कार ! सबालः सातवाहननामासीत् । इतश्च ॥ रयणतीहरायाउ भोपालनामिआ धुभा तीसा नागज्जुणो नाम जाओ । सो सिद्धपुरिमुत्ते विक्वार्ड पुहवि विअरन्नो सालाहणरनो कलागुरू जाई । सो पायलित्तायरिए हि सेवइ । कयावि गरुमखान सुणल । जहा हि सिरिपासनाहबिम्बं रससाहणत्थे । त कन्तिपुराई नाऊषा नागज्जुगो सिद्धरमा सेहीनईतडे ठाविसु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy